Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 256
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
5

अ꣣भि꣡ त्वा꣢ पू꣣र्व꣡पी꣢तय꣣ इ꣢न्द्र꣣ स्तो꣡मे꣢भिरा꣣य꣡वः꣢ । स꣣मीचीना꣡स꣢ ऋ꣣भ꣢वः꣣ स꣡म꣢स्वरन्रु꣣द्रा꣡ गृ꣢णन्त पू꣣र्व्य꣢म् ॥२५६॥

स्वर सहित पद पाठ

अ꣣भि꣢ । त्वा꣣ । पूर्व꣡पी꣢तये । पू꣣र्व꣢ । पी꣣तये । इ꣡न्द्र꣢꣯ । स्तो꣡मे꣢꣯भिः । आ꣣य꣡वः꣢ । स꣣मीचीना꣡सः꣢ । स꣣म् । ईचीना꣡सः꣢ । ऋ꣣भ꣡वः꣢ । ऋ꣣ । भ꣡वः꣢꣯ । सम् । अ꣣स्वरन् । रुद्राः꣢ । गृ꣣णन्त पूर्व्य꣢म् ॥२५६॥


स्वर रहित मन्त्र

अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः । समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥२५६॥


स्वर रहित पद पाठ

अभि । त्वा । पूर्वपीतये । पूर्व । पीतये । इन्द्र । स्तोमेभिः । आयवः । समीचीनासः । सम् । ईचीनासः । ऋभवः । ऋ । भवः । सम् । अस्वरन् । रुद्राः । गृणन्त पूर्व्यम् ॥२५६॥

सामवेद - मन्त्र संख्या : 256
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = हे ( इन्द्र ) = आत्मन् ! ( आयवः ) = दीर्घ जीवन की कामना करने वाले मनुष्य ( पूर्वपीतये ) = पूर्ण जीवन का रसपान करने के अभिप्राय से ( त्वा ) = तुझको ( स्तोमेभिः ) = वेद के स्तोत्रों द्वारा ( अभि ) = साक्षात् ज्ञान करते हैं । ( समीचीनासः ) = सम्यक् दृष्टि से सम्पन्न ( ऋभवः ) = प्राणविद्या के वेत्ता, ज्ञानी लोग ( त्वाम् समस्वरन् ) = तुमको प्राणरूप से साधते एवं स्तुति करते हैं । और ( रुद्राः ) = ज्ञान के उपदेष्टा विद्वान्जन अथवा प्राणगण भी ( पूव्यं ) = पुरातन या पूर्ण या सबसे पूर्व पूजनीय तुझको ही ( गृणन्ते ) = स्तुति करते हैं । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - मेधातिथिः ।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top