Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 284
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
7

मो꣡ षु त्वा꣢꣯ वा꣣घ꣡त꣢श्च꣣ ना꣢꣫रे अ꣣स्म꣡न्नि री꣢꣯रमन् । आ꣣रा꣡त्ता꣣द्वा सध꣣मा꣡दं꣢ न꣣ आ꣡ ग꣢ही꣣ह꣢ वा꣣ स꣡न्नुप꣢꣯ श्रुधि ॥२८४॥

स्वर सहित पद पाठ

मा꣢ । उ꣣ । सु꣢ । त्वा꣣ । वाघ꣡तः꣢ । च꣣ । न꣢ । आ꣣रे꣢ । अ꣣स्म꣢त् । नि । री꣣रमन् । आरा꣡त्ता꣢त् । वा꣣ । सधमा꣡द꣢म् । स꣣ध । मा꣡द꣢꣯म् । नः꣣ । आ꣢ । ग꣣हि । इह꣢ । वा꣣ । स꣢न् । उ꣡प꣢꣯ । श्रु꣣धि ॥२८४॥


स्वर रहित मन्त्र

मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् । आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि ॥२८४॥


स्वर रहित पद पाठ

मा । उ । सु । त्वा । वाघतः । च । न । आरे । अस्मत् । नि । रीरमन् । आरात्तात् । वा । सधमादम् । सध । मादम् । नः । आ । गहि । इह । वा । सन् । उप । श्रुधि ॥२८४॥

सामवेद - मन्त्र संख्या : 284
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment

भावार्थ -

भा० = हे ( इन्द्र ) = आत्मन् ! ( त्वा ) = तेरे लिये ( वाघतः ) = यत्नः करते हुए, ज्ञानवान् मेधावी पुरुषों, या इन्द्रियगण को ( आरे ) = समीप से ( मा३ उ सु निरीरमन् चनः ) = क्या तू खूब नहीं रमता है ? रमाता ही है । इसलिये हे इन्द्र  ! ( आरात्-तात् ) = दूर से ( वा ) = भी ( नः  सधमादं ) =  हमारे एकत्र स्मण करने के स्थान, आत्मा, हृदय या कीड़ा भूमि, शरीर में ( आगहि ) = व्याप्त हो । ( इह वा सन् ) = और यहां ही रहकर ( उप श्रुधि ) = हमारे वचन सुन । 
 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - वसिष्ठ:।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top