Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 286
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
8
यः꣡ स꣢त्रा꣣हा꣡ विच꣢꣯र्षणि꣣रि꣢न्द्रं꣣ त꣡ꣳ हूम꣢हे व꣣य꣢म् । स꣡ह꣢स्रमन्यो तुविनृम्ण सत्पते꣣ भ꣡वा꣢ स꣣म꣡त्सु꣢ नो वृ꣣धे꣢ ॥२८६॥
स्वर सहित पद पाठयः꣢ । स꣣त्राहा꣢ । स꣣त्रा । हा꣢ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । इन्द्र꣣म् । तम् । हू꣣महे । वय꣢म् । स꣡ह꣢꣯स्रमन्यो । स꣡ह꣢꣯स्र । म꣣न्यो । तुविनृम्ण । तुवि । नृम्ण । सत्पते । सत् । पते । भ꣡व꣢꣯ । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । नः꣣ । वृधे꣢ ॥२८६॥
स्वर रहित मन्त्र
यः सत्राहा विचर्षणिरिन्द्रं तꣳ हूमहे वयम् । सहस्रमन्यो तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥२८६॥
स्वर रहित पद पाठ
यः । सत्राहा । सत्रा । हा । विचर्षणिः । वि । चर्षणिः । इन्द्रम् । तम् । हूमहे । वयम् । सहस्रमन्यो । सहस्र । मन्यो । तुविनृम्ण । तुवि । नृम्ण । सत्पते । सत् । पते । भव । समत्सु । स । मत्सु । नः । वृधे ॥२८६॥
सामवेद - मन्त्र संख्या : 286
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( यः ) = जो आत्मा ( सन्राहा ) = सब शत्रुओं का नाशक और ( विचर्षणिः ) = सब का द्रष्टा है । ( तं इन्द्रं ) = उस ऐश्वर्यवान् को ( वयम् हूमहे ) = हम पुकारते, स्मरण करते हैं। हे ( सहस्रमन्यो ) = सहस्त्रों मन्युओं, ज्ञानों से युक्त ! हे ( तुविनृम्ण ) = बहुधन ! हे ( सत्पते ) = सज्जनों के प्रतिपालक ! ( समत्सु ) = हमारे आनन्द उत्सवों के अवसरों पर ( नः वृधे ) = हमारी उन्नति के लिये ( भव ) = हो ।
देखो केनोपनिषद् में देवों की विजय कथा ।
टिप्पणी -
२८६ – 'सहस्रमुष्क' इति पाठभेदः, अ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - भरद्वाज:।
देवता - इन्द्रः।
छन्दः - बृहती।
स्वरः - मध्यमः।
इस भाष्य को एडिट करें