Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 298
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
7

य꣡दि꣢न्द्र꣣ शा꣡सो꣢ अव्र꣣तं꣢ च्या꣣व꣢या꣣ स꣡द꣢स꣣स्प꣡रि꣢ । अ꣣स्मा꣡क꣢म꣣ꣳशुं꣡ म꣢घवन्पुरु꣣स्पृ꣡हं꣢ व꣣स꣢व्ये꣣ अ꣡धि꣢ बर्हय ॥२९८

स्वर सहित पद पाठ

य꣢त् । इ꣣न्द्र । शा꣡सः꣢꣯ । अ꣣व्रत꣢म् । अ꣣ । व्रत꣢म् । च्या꣣व꣡य꣢ । स꣡द꣢꣯सः । प꣡रि꣢꣯ । अ꣣स्मा꣡क꣢म् । अँ꣣शु꣢म् । म꣣घवन् । पुरुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् । व꣣स꣡व्ये꣢ । अ꣡धि꣢꣯ । ब꣣र्हय ॥२९८॥


स्वर रहित मन्त्र

यदिन्द्र शासो अव्रतं च्यावया सदसस्परि । अस्माकमꣳशुं मघवन्पुरुस्पृहं वसव्ये अधि बर्हय ॥२९८


स्वर रहित पद पाठ

यत् । इन्द्र । शासः । अव्रतम् । अ । व्रतम् । च्यावय । सदसः । परि । अस्माकम् । अँशुम् । मघवन् । पुरुस्पृहम् । पुरु । स्पृहम् । वसव्ये । अधि । बर्हय ॥२९८॥

सामवेद - मन्त्र संख्या : 298
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment

भावार्थ -

भा० = हे ( इन्द्र ) = राजन् ! आत्मन् ! ( यत् ) = क्योंकि ( सदसः परि ) = हमारे देह, घर या सभा स्थान के पास रहने वाले ( अव्रतम् ) = व्रत या नियम का पालन न करने हारे पुरुष का तू ( शास: ) = शासन कर और ( च्यावय ) = अधिकार से च्युत करदे ।  हे मघवन् ! ( पुरुस्पृहम् ) = इन्द्रियों या प्रजा के अभिलाषाओं के योग्य, उनके प्रिय, ( अस्माकं ) = हमारे ( अंशुं ) = भाग को ( वसव्ये ) = इस वास योग्य देह या देश में ( अधि वर्हय ) = और अधिक बढ़ा दे । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वामदेव:।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top