Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 30
ऋषिः - वामदेवो गौतमः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
3

प꣢रि꣣ वा꣡ज꣢पतिः क꣣वि꣢र꣣ग्नि꣢र्ह꣣व्या꣡न्य꣢क्रमीत् । द꣢ध꣣द्र꣡त्ना꣢नि दा꣣शु꣡षे꣢ ॥३०॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । वा꣡ज꣢꣯पतिः । वा꣡ज꣢꣯ । प꣣तिः । कविः꣢ । अ꣣ग्निः꣢ । ह꣣व्या꣡नि꣢ । अ꣣क्रमीत् । द꣡ध꣢꣯त् । र꣡त्ना꣢꣯नि । दा꣣शु꣡षे꣢ ॥३०॥


स्वर रहित मन्त्र

परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ॥३०॥


स्वर रहित पद पाठ

परि । वाजपतिः । वाज । पतिः । कविः । अग्निः । हव्यानि । अक्रमीत् । दधत् । रत्नानि । दाशुषे ॥३०॥

सामवेद - मन्त्र संख्या : 30
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = ( वाजपतिः१  ) = बल, वीर्य, अन्न, ज्ञान का स्वामी ( कवि:२ ) = क्रान्तदर्शी, मेधावी ( अग्निः ) = अग्नि , परमेश्वर ( दाशुषे ) = दान करनेवाले को ( रत्नानि ) = रमणीय पदार्थ, ( दधत् ) = देता हुआ, ( हव्यानि ) = हवन करने योग्य पदार्थों और भक्तिपूर्वक स्तुति वचनों को ( परि अक्रमीत् ) = स्वीकार करता है । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वामदेवः। 
छन्द: - गायत्री। 
 

इस भाष्य को एडिट करें
Top