Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 301
ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
6

यु꣣ङ्क्ष्वा꣡ हि वृ꣢꣯त्रहन्तम꣣ ह꣡री꣢ इन्द्र परा꣣व꣡तः꣢ । अ꣣र्वाचीनो꣡ म꣢घव꣣न्त्सो꣡म꣢पीतय उ꣣ग्र꣢ ऋ꣣ष्वे꣢भि꣣रा꣡ ग꣢हि ॥३०१॥

स्वर सहित पद पाठ

यु꣣ङ्क्ष्व꣢ । हि । वृ꣣त्रहन्तम । वृत्र । हन्तम । ह꣢रीइ꣡ति꣢ । इ꣣न्द्र । पराव꣡तः꣢ । अ꣣र्वाचीनः꣢ । अ꣣र्वा । अचीनः꣢ । म꣣घवन् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । उग्रः꣢ । ऋ꣣ष्वे꣡भिः꣢ । आ । ग꣣हि ॥३०१॥


स्वर रहित मन्त्र

युङ्क्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः । अर्वाचीनो मघवन्त्सोमपीतय उग्र ऋष्वेभिरा गहि ॥३०१॥


स्वर रहित पद पाठ

युङ्क्ष्व । हि । वृत्रहन्तम । वृत्र । हन्तम । हरीइति । इन्द्र । परावतः । अर्वाचीनः । अर्वा । अचीनः । मघवन् । सोमपीतये । सोम । पीतये । उग्रः । ऋष्वेभिः । आ । गहि ॥३०१॥

सामवेद - मन्त्र संख्या : 301
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment

भावार्थ -

भा० = हे ( वृत्रहन्तम ) = उत्तम रीति से विघ्नों का नाश करनेहारे ( इन्द्र ) = परमेश्वर ! आत्मन् ! तू ( हरी ) = दोनों प्रकार के धारण और आकषर्ण बलों और दोनों प्रकार के इन्द्रियगण को ( युंक्ष्व ) = नियुक्त कर ।  हे ( मघवन् ) = ऐश्वर्यवन् ! ( परावतः ) = दूर देश या इन्द्रियों से अगम्य दशा से भी तू ( उग्रः ) = अत्यन्त वेगवान् होकर ( सोमपीतये ) = आनन्दरूप सोमपानं करने के निमित्त ( ऋष्वेभिः ) = दर्शन करनेहारे इन्द्रियसाधनों  या मरुत् नामक प्राणों सहित ( अर्वाचीन: ) = साक्षात् रूप में ( आगहि ) = प्राप्त हो । 


 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - मेध्यातिथिः । 

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top