Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 306
ऋषिः - प्रस्कण्वः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
9

अ꣣यं꣢ वां꣣ म꣡धु꣢मत्तमः सु꣣तः꣢꣫ सोमो꣣ दि꣡वि꣢ष्टिषु । त꣡म꣢श्विना पिबतं ति꣣रो꣡अ꣢ह्न्यं ध꣣त्त꣡ꣳ रत्ना꣢꣯नि दा꣣शु꣡षे꣢ ॥३०६॥

स्वर सहित पद पाठ

अ꣣य꣢म् । वा꣣म् । म꣡धु꣢꣯मत्तमः । सु꣣तः꣢ । सो꣡मः꣢꣯ । दि꣡वि꣢꣯ष्टिषु । तं । अ꣣श्विना । पिबतम् । तिरो꣡अ꣢ह्न्यम् । ति꣣रः꣢ । अ꣣ह्न्यम् । धत्त꣢म् । र꣡त्ना꣢꣯नि । दा꣣शु꣡षे꣢ ॥३०६॥


स्वर रहित मन्त्र

अयं वां मधुमत्तमः सुतः सोमो दिविष्टिषु । तमश्विना पिबतं तिरोअह्न्यं धत्तꣳ रत्नानि दाशुषे ॥३०६॥


स्वर रहित पद पाठ

अयम् । वाम् । मधुमत्तमः । सुतः । सोमः । दिविष्टिषु । तं । अश्विना । पिबतम् । तिरोअह्न्यम् । तिरः । अह्न्यम् । धत्तम् । रत्नानि । दाशुषे ॥३०६॥

सामवेद - मन्त्र संख्या : 306
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 8;
Acknowledgment

भावार्थ -

भा० = हे ( अश्विनौ ) = अश्वियो ! प्राण और अपान ! ( वां ) = आप दोनों के लिये ( दिविष्टिषु ) =  चेतनासम्पन्न इन्द्रियों की एषणाओं में, या देवयज्ञों में ( अयं ) = यह ( मधुमत्तमः ) = अत्यन्त मधुर ( सोमः ) = सोमरस अन्न रस, ज्ञानरस ( सुतः ) = सम्पन्न किया गया है । ( तिर:अन्ह्यं ) = विगत काल के सम्पादित ( तं ) = उसको ( पिबतं ) = पान करो शरीर में ग्रहण करते हो और ( दाशुषे ) = अपना ज्ञान या पदार्थ या प्राण को अपान में और अपानको प्राण में हविरूप से दान करने हारे साधक को ( रत्नानि ) = रमणीय, सुखकारी साधन बल आरोग्य ( धत्तं ) = प्राप्त कराओ ।

प्राणापान का यज्ञ देखो गीता (०४ । २९ । ३०) और छान्दो० उप० अ ०३।  
 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - प्रस्कण्वः।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः -धैवत:। 

इस भाष्य को एडिट करें
Top