Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 334
ऋषिः - विमद ऐन्द्रः, वसुकृद्वा वासुक्रः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
3

य꣡जा꣢मह꣣ इ꣢न्द्रं꣣ व꣡ज्र꣢दक्षिण꣣ꣳ ह꣡री꣢णाꣳ र꣣थ्यां꣢३꣱वि꣡व्र꣢तानाम् । प्र꣡ श्मश्रु꣢꣯भि꣣र्दो꣡धु꣢वदू꣣र्ध्व꣡धा꣢ भुव꣣द्वि꣡ सेना꣢꣯भि꣣र्भ꣡य꣢मानो꣣ वि꣡ राध꣢꣯सा ॥३३४॥

स्वर सहित पद पाठ

य꣡जा꣢꣯महे । इ꣡न्द्र꣢꣯म् । व꣡ज्र꣢꣯दक्षिणम् । व꣡ज्र꣢꣯ । द꣣क्षिणम् । ह꣡री꣢꣯णाम् । र꣣थ्या꣢꣯म् । वि꣡व्र꣢꣯तानाम् । वि । व्र꣣तानाम् । प्र꣢ । श्म꣡श्रु꣢꣯भिः । दो꣡धु꣢꣯वत् । ऊ꣣र्ध्व꣡धा꣢ । भु꣣वत् । वि꣢ । से꣡ना꣢꣯भिः । भ꣡य꣢꣯मानः । वि । रा꣡ध꣢꣯सा ॥३३४॥


स्वर रहित मन्त्र

यजामह इन्द्रं वज्रदक्षिणꣳ हरीणाꣳ रथ्यां३विव्रतानाम् । प्र श्मश्रुभिर्दोधुवदूर्ध्वधा भुवद्वि सेनाभिर्भयमानो वि राधसा ॥३३४॥


स्वर रहित पद पाठ

यजामहे । इन्द्रम् । वज्रदक्षिणम् । वज्र । दक्षिणम् । हरीणाम् । रथ्याम् । विव्रतानाम् । वि । व्रतानाम् । प्र । श्मश्रुभिः । दोधुवत् । ऊर्ध्वधा । भुवत् । वि । सेनाभिः । भयमानः । वि । राधसा ॥३३४॥

सामवेद - मन्त्र संख्या : 334
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment

भावार्थ -

भा० = ( वज्रदक्षिणं ) = विघ्नों और पापों के निवारण करने के कार्य में चतुर, ( विव्रतानां ) = निकम्मे या विपरीत कर्मों में जाने वाले ( हरीणां ) = इन्द्रियों के ( रथ्या ) = उत्तम सारथी ( इन्द्रं ) = आत्मा की हम ( यजामहे ) = उपासना करते हैं । वह ( श्मश्रुभि:१   ) = शरीर में व्याप्त शिराओं द्वारा सबको ( दोधुवद् ) = गति देता हुआ ( ऊर्ध्वधा ) = सब से उच्च ( भुवद् ) = रहता हुआ सेनापति के समान ( सेनाभिः ) = अपनी त्रासकारिणी सेनाओं के समान बन्धनरज्जुओं द्वारा ( विराधसा ) = विशेष साधना द्वारा ( भयमानः ) = सब को कंपाया करता है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः -   वासुक्रो  विमदो वा ।

देवता - इन्द्रः।

छन्दः - त्रिष्टुभ् ।

स्वरः - धैवतः

इस भाष्य को एडिट करें
Top