Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 350
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
10
ए꣢तो꣣ न्वि꣢न्द्र꣣ꣳ स्त꣡वा꣢म शु꣣द्ध꣢ꣳ शु꣣द्धे꣢न꣣ सा꣡म्ना꣢ । शु꣣द्धै꣢रु꣣क्थै꣡र्वा꣢वृ꣣ध्वा꣡ꣳस꣢ꣳ शु꣣द्धै꣢रा꣣शी꣡र्वा꣢न्ममत्तु ॥३५०॥
स्वर सहित पद पाठआ꣢ । इ꣣त । उ । नु꣢ । इ꣡न्द्र꣢꣯म् । स्त꣡वा꣢꣯म । शु꣣द्ध꣢म् । शु꣣द्धे꣡न꣢ । सा꣡म्ना꣢꣯ । शु꣣द्धैः꣢ । उ꣣क्थैः꣢ । वा꣣वृध्वाँ꣡स꣢म् । शु꣣द्धैः꣢ । आ꣣शी꣡र्वा꣢न् । आ꣣ । शी꣡र्वा꣢꣯न् । म꣣मत्तु ॥३५०॥
स्वर रहित मन्त्र
एतो न्विन्द्रꣳ स्तवाम शुद्धꣳ शुद्धेन साम्ना । शुद्धैरुक्थैर्वावृध्वाꣳसꣳ शुद्धैराशीर्वान्ममत्तु ॥३५०॥
स्वर रहित पद पाठ
आ । इत । उ । नु । इन्द्रम् । स्तवाम । शुद्धम् । शुद्धेन । साम्ना । शुद्धैः । उक्थैः । वावृध्वाँसम् । शुद्धैः । आशीर्वान् । आ । शीर्वान् । ममत्तु ॥३५०॥
सामवेद - मन्त्र संख्या : 350
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 12;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे विद्वानो ! आप लोग ( आ इत ) = आओ , ( नु ) = और ( शुद्धं इन्द्रं ) = विद्या और तप से पवित्र ( शुद्धेन साम्ना ) = स्वरसंस्कारों से शुद्ध सामगान द्वारा, ( शुद्धै: उक्थैः ) = पवित्र ऋग्वेद के मन्त्रों द्वारा ( वावृध्वांसं ) = महिमा से बड़े ( इन्द्रं ) = परमेश्वर को ( स्तवाम ) = स्तुति करें । ( शुद्धैः ) = शुद्धिजनक तपों से यह ( आशीर्वान् ) = शुभ आशीर्वादों से युक्त होकर ( ममत्तु ) = आनन्द प्रसन्न रहे ।
टिप्पणी -
३५० – 'शुद्ध आशीर्वान्' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - विश्वामित्र:।
देवता - इन्द्रः।
छन्दः - अनुष्टुभ् ।
स्वरः - गान्धारः।
इस भाष्य को एडिट करें