Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 357
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
4
त्य꣡मु꣢ वो꣣ अ꣡प्र꣢हणं गृणी꣣षे꣡ शव꣢꣯स꣣स्प꣡ति꣢म् । इ꣡न्द्रं꣢ विश्वा꣣सा꣢हं꣣ न꣢र꣣ꣳ श꣡चि꣢ष्ठं वि꣣श्व꣡वे꣢दसम् ॥३५७॥
स्वर सहित पद पाठत्य꣢म् । उ꣣ । वः । अ꣡प्र꣢꣯हणम् । अ । प्र꣣हणम् । गृणीषे꣢ । श꣡व꣢꣯सः । प꣡ति꣢꣯म् । इ꣡न्द्र꣢꣯म् । विश्वा꣣सा꣡ह꣢म् । वि꣣श्वा । सा꣡ह꣢꣯म् । न꣡र꣢꣯म् । श꣡चि꣢꣯ष्ठम् । वि꣣श्व꣡वे꣢दसम् । वि꣣श्व꣢ । वे꣣दसम् ॥३५७॥
स्वर रहित मन्त्र
त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् । इन्द्रं विश्वासाहं नरꣳ शचिष्ठं विश्ववेदसम् ॥३५७॥
स्वर रहित पद पाठ
त्यम् । उ । वः । अप्रहणम् । अ । प्रहणम् । गृणीषे । शवसः । पतिम् । इन्द्रम् । विश्वासाहम् । विश्वा । साहम् । नरम् । शचिष्ठम् । विश्ववेदसम् । विश्व । वेदसम् ॥३५७॥
सामवेद - मन्त्र संख्या : 357
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( वः ) = आप लोगों के प्रति मैं ( त्यम् उ ) = उस ही ( इन्द्रं ) = ऐश्वर्यवान्, ( विश्वासाहं ) = सब को सहन करने हारे, ( नरं ) = नेता, ( शचिष्ठं ) = सब से अधिक शक्तिमान् ( विश्ववेदसं ) = सबको जानने हारे, सर्वज्ञ, ( अप्रहणं ) = किसी से न मारा जाने हारे, ( शवसस्पतिं ) = बल के द्वारा सबके पालक स्वामी की ( गृणीषे ) = स्तुति करता हूं, उसका उपदेश करता हूं ।
टिप्पणी -
३५७ - 'नरं महिष्ठं विश्वचर्षणिम्' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - शंयु:।
देवता - इन्द्रः।
छन्दः - अनुष्टुभ् ।
स्वरः - गान्धारः।
इस भाष्य को एडिट करें