Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 359
ऋषिः - जेता माधुच्छन्दसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
6

पु꣣रां꣢ भि꣣न्दु꣡र्युवा꣢꣯ क꣣वि꣡रमि꣢꣯तौजा अजायत । इ꣢न्द्रो꣣ वि꣡श्व꣢स्य꣣ क꣡र्म꣢णो ध꣣र्त्ता꣢ व꣣ज्री꣡ पु꣢रुष्टु꣣तः꣡ ॥३५९॥

स्वर सहित पद पाठ

पु꣣रा꣢म् । भि꣣न्दुः꣢ । यु꣡वा꣢꣯ । क꣣विः꣢ । अ꣡मि꣢꣯तौजाः । अ꣡मि꣢꣯त । ओ꣣जाः । अजायत । इ꣡न्द्रः꣢꣯ । वि꣡श्व꣢꣯स्य । क꣡र्म꣢꣯णः । ध꣣र्त्ता꣢ । व꣣ज्री꣢ । पु꣣रुष्टुतः꣢ । पु꣣रु । स्तुतः꣢ ॥३५९॥


स्वर रहित मन्त्र

पुरां भिन्दुर्युवा कविरमितौजा अजायत । इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ॥३५९॥


स्वर रहित पद पाठ

पुराम् । भिन्दुः । युवा । कविः । अमितौजाः । अमित । ओजाः । अजायत । इन्द्रः । विश्वस्य । कर्मणः । धर्त्ता । वज्री । पुरुष्टुतः । पुरु । स्तुतः ॥३५९॥

सामवेद - मन्त्र संख्या : 359
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment

भावार्थ -

भा० = ( पुरां  भिन्दु: ) = समस्त देहों को कारण में लय कराकर उनका भेदन कराने हारा, सबको मुक्ति देनेहारा, ( युवा ) = सबका संगी ( कविः ) = सबके हृदयों के भीतर का भी जानने हारा, कान्तदर्शी, मेधावी ( अमितौजा: ) = अनन्तशक्ति और बल से युक्त ( विश्वस्य कर्मणः धर्ता  ) = समस्त ब्रह्माण्ड के कार्य को धारण करने हारा ( वज्री ) = सबका संहारक, सर्वशक्तिमान् ( पुरु-स्तुतः ) = सबसे स्तुति करने योग्य, एकमात्र उपास्य देव ( इन्द्रः ) = वह ऐश्वर्यशील परमेश्वर ही है । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - जेता माधुच्छन्दसः।

देवता - इन्द्रः।

छन्दः - अनुष्टुभ् ।

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top