Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 361
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
5

क꣣श्यप꣡स्य꣢ स्व꣣र्वि꣢दो꣣ या꣢वा꣣हुः꣢ स꣣यु꣢जा꣣वि꣡ति꣢ । य꣢यो꣣र्वि꣢श्व꣣म꣡पि꣢ व्र꣣तं꣢ य꣣ज्ञं꣡ धी꣢꣯रा नि꣣चा꣡य्य꣢ ॥३६१

स्वर सहित पद पाठ

क꣣श्य꣡प꣢स्य । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ । यौ꣢ । आ꣣हुः꣢ । स꣣यु꣡जौ꣢ । स꣣ । यु꣡जौ꣢꣯ । इ꣡ति꣢꣯ । य꣡योः꣢꣯ । वि꣡श्व꣢꣯म् । अ꣡पि꣢꣯ । व्र꣣त꣢म् । य꣣ज्ञ꣢म् । धी꣡राः꣢꣯ । नि꣣चा꣡य्य꣢ । नि꣣ । चा꣡य्य꣢꣯ ॥३६१॥


स्वर रहित मन्त्र

कश्यपस्य स्वर्विदो यावाहुः सयुजाविति । ययोर्विश्वमपि व्रतं यज्ञं धीरा निचाय्य ॥३६१


स्वर रहित पद पाठ

कश्यपस्य । स्वर्विदः । स्वः । विदः । यौ । आहुः । सयुजौ । स । युजौ । इति । ययोः । विश्वम् । अपि । व्रतम् । यज्ञम् । धीराः । निचाय्य । नि । चाय्य ॥३६१॥

सामवेद - मन्त्र संख्या : 361
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment

भावार्थ -

भा० = ( स्वर्विदः ) = ज्योतिः स्वरूप सुख को साक्षात् करनेहारे ( धीराः ) = विद्वान् लोग ( यौ ) = जिन प्राण और अपान को ( कश्यपस्य ) = योगी, साधक, द्रष्टा आत्मा के ( सयुजौ ) = नित्य के सहयोगी, साथी ( आहु: ) = बतलाते हैं और ( ययो: ) = जिनके ( विश्वम् अपि ) = सभी ( व्रतं ) = कर्मों को ( यज्ञं निचाय्य आहुः ) = जीवन या प्राणापानमय यज्ञ के निमित्त ही निश्चय करते हैं ।

सम्प्रज्ञात और असम्प्रज्ञात, प्राण, अपान, चित्त और अहंकार, मन, बुद्धि आदि साथी समझने चाहियें । अधिदैविक पक्ष में मित्रावरुण, सूर्य और मेघ लेने चाहियें ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - वामदेव:।

देवता - इन्द्रः।

छन्दः - अनुष्टुभ् ।

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top