Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 377
ऋषिः - सव्य आङ्गिरसः
देवता - इन्द्रः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - ऐन्द्रं काण्डम्
4
त्य꣢꣫ꣳसु मे꣣षं꣡ म꣢हया स्व꣣र्वि꣡द꣢ꣳ श꣣तं꣡ यस्य꣢꣯ सु꣣भु꣡वः꣢ सा꣣क꣡मी꣢꣯रते । अ꣢त्यं꣣ न꣡ वाज꣢꣯ꣳ हवन꣣स्य꣢द꣣ꣳ र꣢थ꣣मि꣡न्द्रं꣢ ववृत्या꣣म꣡व꣢से सुवृ꣣क्ति꣡भिः꣢ ॥३७७॥
स्वर सहित पद पाठत्य꣢म् । सु । मे꣣ष꣢म् । म꣣हय । स्वर्वि꣡द꣢म् । स्वः꣣ । वि꣡द꣢꣯म् । श꣣त꣢म् । य꣡स्य꣢꣯ । सु꣣भु꣡वः꣢ । सु꣣ । भु꣡वः꣢꣯ । सा꣣क꣢म् । ई꣡र꣢꣯ते । अ꣡त्य꣢꣯म् । न । वा꣡ज꣢꣯म् । ह꣣वनस्य꣡दम् । ह꣣वन । स्य꣡द꣢꣯म् । र꣡थ꣢꣯म् । इ꣡न्द्र꣢꣯म् । व꣣वृत्याम् । अ꣡व꣢꣯से । सु꣣वृक्ति꣡भिः꣢ । सु꣣ । वृक्ति꣡भिः꣢ ॥३७७॥
स्वर रहित मन्त्र
त्यꣳसु मेषं महया स्वर्विदꣳ शतं यस्य सुभुवः साकमीरते । अत्यं न वाजꣳ हवनस्यदꣳ रथमिन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥३७७॥
स्वर रहित पद पाठ
त्यम् । सु । मेषम् । महय । स्वर्विदम् । स्वः । विदम् । शतम् । यस्य । सुभुवः । सु । भुवः । साकम् । ईरते । अत्यम् । न । वाजम् । हवनस्यदम् । हवन । स्यदम् । रथम् । इन्द्रम् । ववृत्याम् । अवसे । सुवृक्तिभिः । सु । वृक्तिभिः ॥३७७॥
सामवेद - मन्त्र संख्या : 377
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे मनुष्य ! ( त्यं ) = उस ( सुमेषं ) = उत्तम सुखों के वर्षक, ( स्वर्विदं ) = स्वर्ग, मोक्ष का आनन्दलाभ करानेहारे की तू ( महय ) = पूजा कर । ( यस्य सुभुवः ) = जिस उत्तम सत्तावान्, सबके मूलकारण ईश्वर के बनायें ( शतं ) = सैकड़ों कार्यस्वरूप ब्रह्माण्ड ( साकम् इरते ) = एक साथ गति कर रहे हैं । मैं ( अवसे ) = रक्षा के लिये ( सुवृक्तिभिः ) = उत्तम स्तुतियों द्वारा ( अत्यं वाजं न ) = अतिक्रमण करनेहारे घोड़े के समान ( हवनस्यदं ) = उत्तम स्तुतियों से हृदयों में द्रवित होने वाले, ( रथम् ) = रमणीय, परम मनोहर, रसस्वरूप ( इन्द्रं ) = समस्त ऐश्वर्यों के स्वामी , परम ईश्वर को ( आ ववृत्यां ) = पुनः २ वर्त्तन करूं, पुनः स्मरण करूं, जपूं।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - सव्य सत्यो वा आङ्गिरसः।
देवता - इन्द्रः।
छन्दः - जगती।
स्वरः - निषादः।
इस भाष्य को एडिट करें