Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 380
ऋषिः - कुत्स आङ्गिरसः देवता - इन्द्रः छन्दः - जगती स्वरः - निषादः काण्ड नाम - ऐन्द्रं काण्डम्
7

प्र꣢ म꣣न्दि꣡ने꣢ पितु꣣म꣡द꣢र्च꣣ता व꣢चो꣣ यः꣢ कृ꣣ष्ण꣡ग꣢र्भा नि꣣र꣡ह꣢न्नृ꣣जि꣡श्व꣢ना । अ꣣वस्य꣢वो꣣ वृ꣡ष꣢णं꣣ व꣡ज्र꣢दक्षिणं म꣣रु꣡त्व꣢न्तꣳ स꣣ख्या꣡य꣢ हुवेमहि ॥३८०॥

स्वर सहित पद पाठ

प्रं꣢ । म꣣न्दि꣡ने꣢ । पि꣣तुम꣢त् । अ꣣र्चत । व꣡चः꣢꣯ । यः । कृ꣣ष्ण꣡ग꣢र्भाः । कृ꣣ष्ण꣢ । ग꣣र्भाः । निर꣡ह꣢न् । निः꣣ । अ꣡ह꣢꣯न् । ऋ꣣जि꣡श्व꣢ना । अ꣣वस्य꣡वः꣢ । वृ꣡ष꣢꣯णम् । व꣡ज्र꣢꣯दक्षिणम् । व꣡ज्र꣢꣯ । द꣣क्षिणम् । मरु꣡त्व꣢न्तम् । स꣣ख्या꣡य꣢ । स꣣ । ख्या꣡य꣢꣯ । हु꣣वेमहि ॥३८०॥


स्वर रहित मन्त्र

प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना । अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तꣳ सख्याय हुवेमहि ॥३८०॥


स्वर रहित पद पाठ

प्रं । मन्दिने । पितुमत् । अर्चत । वचः । यः । कृष्णगर्भाः । कृष्ण । गर्भाः । निरहन् । निः । अहन् । ऋजिश्वना । अवस्यवः । वृषणम् । वज्रदक्षिणम् । वज्र । दक्षिणम् । मरुत्वन्तम् । सख्याय । स । ख्याय । हुवेमहि ॥३८०॥

सामवेद - मन्त्र संख्या : 380
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = ( प्रमन्दिने ) = उत्कृष्ट हर्ष, आनन्दयुक्त ईश्वर के लिये ( पितुमत् ) = सारवान् ( वचः ) = वाणियां ( अर्चत ) = उच्चारण करो। ( यः ) = जो अपने प्रभाव से ( कृष्णगर्भा: ) = पाप को अपने भीतर धरनेहारी दुष्प्रवृत्तियों को ( ऋजिश्विना ) = सरल ज्ञान से ( नि: अहन् ) = नाश करता है । ( अवस्यवः ) = रक्षण की इच्छा करने हारे ( वृषणं ) = सुख वर्षण करने हारे ( वज्रदक्षिणं ) = विघ्नविनाशकों में श्रेष्ठ ( मरुत्वन्तं ) = प्राणों के ओर प्रजाओं के आश्रय परमेश्वर को हम ( सख्याय ) = अपने मित्रभाव के लिये ( हुवेमहि ) = आह्वान करते हैं ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - कुत्स:।

देवता - इन्द्रः।

छन्दः - जगती।

स्वरः - निषादः। 

इस भाष्य को एडिट करें
Top