Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 393
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
4

ए꣡न्द्र꣢ नो गधि प्रिय꣣ स꣡त्रा꣢जिदगोह्य । गि꣣रि꣢꣫र्न वि꣣श्व꣡तः꣢ पृ꣣थुः꣡ पति꣢꣯र्दि꣣वः꣢ ॥३९३॥

स्वर सहित पद पाठ

आ । इ꣣न्द्र । नः । गधि । प्रिय । स꣡त्रा꣢꣯जित् । स꣡त्रा꣢꣯ । जि꣣त् । अगोह्य । अ । गोह्य । गिरिः꣢ । न । वि꣣श्व꣡तः꣢ । पृ꣣थुः꣢ । प꣡तिः꣢꣯ । दि꣣वः꣢ ॥३९३॥


स्वर रहित मन्त्र

एन्द्र नो गधि प्रिय सत्राजिदगोह्य । गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥३९३॥


स्वर रहित पद पाठ

आ । इन्द्र । नः । गधि । प्रिय । सत्राजित् । सत्रा । जित् । अगोह्य । अ । गोह्य । गिरिः । न । विश्वतः । पृथुः । पतिः । दिवः ॥३९३॥

सामवेद - मन्त्र संख्या : 393
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment

भावार्थ -

भा० = हे इन्द्र ! हे प्रिय ! सबसे उत्कृष्ट ! हे ( सत्राजिद्  ) = सबको विजय करने हारे ! हे ( अगोह्य ) = अगोप्य सब के प्रति प्रकाश करने योग्य ! कभी न छिपने हारे ! तू ( दिवः पतिः ) = सूर्य का भी स्वामी ( गिरिः नं ) = पर्वत के समान ( विश्वतः पृथु : ) = सब प्रकार से विशाल है ।  तू ( नः ) = हमारे समीप ( आ गधि ) = आ  । 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - नृमेध:।

देवता - इन्द्रः।

छन्दः - उष्णिक्।

स्वरः - ऋषभः। 

इस भाष्य को एडिट करें
Top