Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 397
ऋषिः - इरिम्बिठिः काण्वः देवता - आदित्याः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
7

अ꣡पामी꣢꣯वा꣣म꣢प꣣ स्रि꣢ध꣣म꣡प꣢ सेधत दुर्म꣣ति꣢म् । आ꣡दि꣢त्यासो यु꣣यो꣡त꣢ना नो꣣ अ꣡ꣳह꣢सः ॥३९७॥

स्वर सहित पद पाठ

अ꣡प꣢꣯ । अ꣡मी꣢꣯वाम् । अ꣡प꣢ । स्रि꣡ध꣢꣯म् । अ꣡प꣢꣯ । से꣣धत । दुर्मति꣢म् । दुः꣣ । मति꣢म् । आ꣡दि꣢꣯त्यासः । आ । दि꣣त्यासः । युयो꣡त꣢न । यु꣣यो꣡त꣢ । न꣣ । नः । अँ꣡ह꣢꣯सः ॥३९७॥


स्वर रहित मन्त्र

अपामीवामप स्रिधमप सेधत दुर्मतिम् । आदित्यासो युयोतना नो अꣳहसः ॥३९७॥


स्वर रहित पद पाठ

अप । अमीवाम् । अप । स्रिधम् । अप । सेधत । दुर्मतिम् । दुः । मतिम् । आदित्यासः । आ । दित्यासः । युयोतन । युयोत । न । नः । अँहसः ॥३९७॥

सामवेद - मन्त्र संख्या : 397
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment

भावार्थ -

भा० = हे  ( आदित्यास:) = आदित्य राश्मियो ! विद्वान् पुरुषो ! प्राणो ! ( नः ) = हमारे ( अमीवाम् ) = रोग को ( अप सेधत ) = दूर करो, ( सृधम् अप ) = हमारे बाधाजनक भीतरी शत्रु को दूर करो और ( दुर्मतिम् ) = दुष्ट मति वाले पुरुष, तथा दुःखदायी दुःसंकल्प को ( अप सेधत ) = दूर करो । ( नः ) = हमें ( अंहस: ) = पापों से ( युयोतन ) = पृथक् करो । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - इरिमिठि:। 

देवता - आदित्याः।

छन्दः - उष्णिक्।

स्वरः - ऋषभः। 

इस भाष्य को एडिट करें
Top