Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 401
ऋषिः - सौभरि: काण्व: देवता - मरुतः छन्दः - ककुप् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
2

आ꣡ ग꣢न्ता꣣ मा꣡ रि꣢षण्यत꣣ प्र꣡स्था꣢वानो꣣ मा꣡प꣢ स्थात समन्यवः । दृ꣣ढा꣡ चि꣢द्यमयिष्णवः ॥४०१॥

स्वर सहित पद पाठ

आ꣢ । ग꣣न्ता । मा꣢ । रि꣣षण्यत । प्र꣡स्था꣢꣯वानः । प्र । स्था꣣वानः । मा꣢ । अ꣡प꣢꣯ । स्था꣣त । समन्यवः । स । मन्यवः । दृढा꣢ । चि꣣त् । यमयिष्णवः ॥४०१॥


स्वर रहित मन्त्र

आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थात समन्यवः । दृढा चिद्यमयिष्णवः ॥४०१॥


स्वर रहित पद पाठ

आ । गन्ता । मा । रिषण्यत । प्रस्थावानः । प्र । स्थावानः । मा । अप । स्थात । समन्यवः । स । मन्यवः । दृढा । चित् । यमयिष्णवः ॥४०१॥

सामवेद - मन्त्र संख्या : 401
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment

भावार्थ -

भा० = हे मरुतो, प्राणो ! और विद्वान् पुरुषो ! आप लोग ( आगन्त ) = आओ , ( मा रिषण्यत ) = मरो मत, दुखी मत होओ  ।  हे ( प्रस्थावान: ) = निरन्तर गति करने हारो ! ( समन्यवः ) = क्रोधयुक्त  या ज्ञानयुक्त होकर ( मा अपस्थात ) = बुरे मार्ग पर मत भटको, क्योंकि आप लोग ( दृढ़ा चित् ) = दृढ़, बलवान् पदार्थों को भी ( यमयिष्णवः ) = नियमन कर लेते हो, वश करने में समर्थ हैं ।
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - सौभरि:।

देवता - मरुतः।

छन्दः - ककुप्।

स्वरः - ऋषभः। 

इस भाष्य को एडिट करें
Top