Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 401
ऋषिः - सौभरि: काण्व:
देवता - मरुतः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
2
आ꣡ ग꣢न्ता꣣ मा꣡ रि꣢षण्यत꣣ प्र꣡स्था꣢वानो꣣ मा꣡प꣢ स्थात समन्यवः । दृ꣣ढा꣡ चि꣢द्यमयिष्णवः ॥४०१॥
स्वर सहित पद पाठआ꣢ । ग꣣न्ता । मा꣢ । रि꣣षण्यत । प्र꣡स्था꣢꣯वानः । प्र । स्था꣣वानः । मा꣢ । अ꣡प꣢꣯ । स्था꣣त । समन्यवः । स । मन्यवः । दृढा꣢ । चि꣣त् । यमयिष्णवः ॥४०१॥
स्वर रहित मन्त्र
आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थात समन्यवः । दृढा चिद्यमयिष्णवः ॥४०१॥
स्वर रहित पद पाठ
आ । गन्ता । मा । रिषण्यत । प्रस्थावानः । प्र । स्थावानः । मा । अप । स्थात । समन्यवः । स । मन्यवः । दृढा । चित् । यमयिष्णवः ॥४०१॥
सामवेद - मन्त्र संख्या : 401
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे मरुतो, प्राणो ! और विद्वान् पुरुषो ! आप लोग ( आगन्त ) = आओ , ( मा रिषण्यत ) = मरो मत, दुखी मत होओ । हे ( प्रस्थावान: ) = निरन्तर गति करने हारो ! ( समन्यवः ) = क्रोधयुक्त या ज्ञानयुक्त होकर ( मा अपस्थात ) = बुरे मार्ग पर मत भटको, क्योंकि आप लोग ( दृढ़ा चित् ) = दृढ़, बलवान् पदार्थों को भी ( यमयिष्णवः ) = नियमन कर लेते हो, वश करने में समर्थ हैं ।
टिप्पणी -
४०१ –'स्थिराचिन्नमयिष्णवः' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - सौभरि:।
देवता - मरुतः।
छन्दः - ककुप्।
स्वरः - ऋषभः।
इस भाष्य को एडिट करें