Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 416
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
9
उ꣢पो꣣ षु꣡ शृ꣢णु꣣ही꣢꣫ गिरो꣣ म꣡घ꣢व꣣न्मा꣡त꣢था इव । क꣣दा꣡ नः꣢ सू꣣नृ꣡ता꣢वतः꣣ क꣢र꣣ इ꣢द꣣र्थ꣡या꣢स꣣ इद्यो꣢꣫जा꣣꣬ न्वि꣢꣯न्द्र ते꣣ ह꣡री꣢ ॥४१६॥
स्वर सहित पद पाठउ꣡प꣢꣯ । उ꣣ । सु꣢ । शृ꣣णुहि꣢ । गि꣡रः꣢꣯ । म꣡घ꣢꣯वन् । मा । अ꣡त꣢꣯थाः । इ꣣व । कदा꣢ । नः꣣ । सूनृ꣡ता꣢वतः । सु꣣ । नृ꣡ता꣢꣯वतः । क꣡रः꣢꣯ । इत् । अ꣣र्थ꣡या꣢से । इत् । यो꣡ज꣢꣯ । नु । इ꣣न्द्र । ते । ह꣢री꣣इ꣡ति꣢ ॥४१६॥
स्वर रहित मन्त्र
उपो षु शृणुही गिरो मघवन्मातथा इव । कदा नः सूनृतावतः कर इदर्थयास इद्योजा न्विन्द्र ते हरी ॥४१६॥
स्वर रहित पद पाठ
उप । उ । सु । शृणुहि । गिरः । मघवन् । मा । अतथाः । इव । कदा । नः । सूनृतावतः । सु । नृतावतः । करः । इत् । अर्थयासे । इत् । योज । नु । इन्द्र । ते । हरीइति ॥४१६॥
सामवेद - मन्त्र संख्या : 416
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( मघवन् ) = ऐश्वर्यवन् ! आत्मन् ! ( उप सु श्रृणुही उ ) = तू सावधान होकर सुन ( गिरः ) = तू हमारी वाणियों की ( अतथा इव ) = प्रतिकूल, शत्रु के समान ( मा ) = उपेक्षा मत कर । हे ( इन्द्र ) = ऐश्वर्यवन् ! ( सूनृता वतः ) = सत्य और प्रिय वाणी बोलने हारे ( नः ) = हमको तु ( कदा इद् ) = कब ( करः ) = अपनाएगा ? ( अर्थयासे इत् ) = आपसे प्रार्थना ही की जाती है । हे ( इन्द्र ) = आत्मन् ! ( ते हरी योजा नु ) = तू अपने अश्वों, व्यापक साधन प्राण अपान को अब लगा । अथवा सबीज निर्वीज दोनों का अभ्यास कर ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - गोतम:।
देवता - इन्द्रः।
छन्दः - पङ्क्तिश्छंद:।
स्वरः - पञ्चमः।
इस भाष्य को एडिट करें