Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 418
ऋषिः - अवस्युरात्रेयः
देवता - आश्विनौ
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
2
प्र꣡ति꣢ प्रि꣣य꣡त꣢म꣣ꣳ र꣢थं꣣ वृ꣡ष꣢णं वसु꣣वा꣡ह꣢नम् । स्तो꣣ता꣡ वा꣢मश्विना꣣वृ꣢षि꣣ स्तो꣡मे꣢भिर्भूषति꣣ प्र꣢ति꣣ मा꣢ध्वी꣣ म꣡म꣢ श्रुत꣣ꣳ ह꣡व꣢म् ॥४१८॥
स्वर सहित पद पाठप्र꣡ति꣢꣯ । प्रि꣣य꣡त꣢मम् । र꣡थ꣢꣯म् । वृ꣡ष꣢꣯णम् । व꣣सुवा꣡ह꣢नम् । वसु । वा꣡ह꣢꣯नम् । स्तो꣣ता꣢ । वा꣣म् । अश्विनौ । ऋ꣡षिः꣢꣯ । स्तो꣡मे꣢꣯भिः । भू꣣षति । प्र꣡ति꣢ । माध्वी꣣इ꣡ति꣢ । म꣡म꣢꣯ । श्रु꣣तम् । ह꣡व꣢꣯म् ॥४१८॥
स्वर रहित मन्त्र
प्रति प्रियतमꣳ रथं वृषणं वसुवाहनम् । स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतꣳ हवम् ॥४१८॥
स्वर रहित पद पाठ
प्रति । प्रियतमम् । रथम् । वृषणम् । वसुवाहनम् । वसु । वाहनम् । स्तोता । वाम् । अश्विनौ । ऋषिः । स्तोमेभिः । भूषति । प्रति । माध्वीइति । मम । श्रुतम् । हवम् ॥४१८॥
सामवेद - मन्त्र संख्या : 418
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( अश्विनौ ) = प्राण और अपान ! ( वसु-वाहनं ) = आवासकारी आत्मा को वहन करने हारे, ( वृषणं ) = कर्मफल भोग की वर्षा करने वाले ( प्रियतमं ) = अत्यन्त प्रिय, ( प्रतिरथं ) = प्रत्येक रथ रूप देह में ( ऋषि: ) = तत्वदर्शी ( स्तोता ) = सत्य गुणों का वर्णन करनेहारा, ( स्तोमेभिः ) = वेदमन्त्रों द्वारा ( वां ) = आप दोनों को ( प्रति भूषति ) = उत्तम रूप से अलंकृत करना चाहता है । हे ( माध्वी ) = मधुविद्या, ब्रह्म विद्या के जानने हारो ! ( मम हवं ) = मेरी स्तुति, गुण-वर्णना को ( श्रुतं ) = श्रवण करो।
टिप्पणी -
४१८—‘स्तोमेन प्रति भूषति' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - अवस्यु:।
देवता - आश्विनौ।
छन्दः - पङ्क्तिश्छंद:।
स्वरः - पञ्चमः।
इस भाष्य को एडिट करें