Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 42
ऋषिः - भर्गः प्रागाथः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
10
त्व꣢꣯मित्स꣣प्र꣡था꣢ अ꣣स्य꣡ग्ने꣢ त्रातरृ꣣तः꣢ क꣣विः꣢ । त्वां꣡ विप्रा꣢꣯सः समिधान दीदिव꣣ आ꣡ वि꣢वासन्ति वे꣣ध꣡सः꣢ ॥४२॥
स्वर सहित पद पाठत्व꣢म् । इत् । स꣣प्र꣡थाः꣢ । स꣣ । प्र꣡थाः꣢꣯ । अ꣣सि । अ꣡ग्ने꣢꣯ । त्रा꣣तः । ऋतः꣢ । क꣣विः꣢ । त्वाम् । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । समिधान । सम् । इधान । दीदिवः । आ꣢ । वि꣣वासन्ति । वेध꣡सः꣢ ॥४२॥
स्वर रहित मन्त्र
त्वमित्सप्रथा अस्यग्ने त्रातरृतः कविः । त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥४२॥
स्वर रहित पद पाठ
त्वम् । इत् । सप्रथाः । स । प्रथाः । असि । अग्ने । त्रातः । ऋतः । कविः । त्वाम् । विप्रासः । वि । प्रासः । समिधान । सम् । इधान । दीदिवः । आ । विवासन्ति । वेधसः ॥४२॥
सामवेद - मन्त्र संख्या : 42
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे अग्ने ! हे ( त्रातः ) = रक्षा करने हारे ! ( त्वम् इत् ) = तू ही ( सप्रथा:१ ) = सब प्रकार से विख्यात है । तू ही ( ऋतः ) = सत्य, ज्ञानस्वरूप, ( कविः ) = मेधावी, क्रान्तदर्शी है । हे ( दीदिव:२ ) = देदीप्यमान, तेजःस्वरूप । हे ( समिधान ) = प्रकाशमान ! तुझको ही ( वेधसः ) = स्तुति करने हारे ( विप्रासः ) = विद्वान् लोग ( विवासन्ति ) = भजन, कीर्त्तन करते और प्रकट करते हैं ।
टिप्पणी -
१. सप्रधाः सर्वतः पृथुः । नै० ६ । २ । ७ ।
२. दीदिवः दानवत् इति । मा० वि० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - विरूप: ।
छन्दः - बृहती।
इस भाष्य को एडिट करें