Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 420
ऋषिः - विमद ऐन्द्रः देवता - अग्निः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
4

आ꣡ग्निं न स्ववृ꣢꣯क्तिभि꣣र्हो꣡ता꣢रं त्वा वृणीमहे । शी꣣रं꣡ पा꣢व꣣क꣡शो꣢चिषं꣣ वि꣢ वो꣣ म꣡दे꣢ य꣣ज्ञे꣡षु꣢ स्ती꣣र्ण꣡ब꣢र्हिषं꣣ वि꣡व꣢क्षसे ॥४२०॥

स्वर सहित पद पाठ

आ꣢ । अ꣣ग्नि꣢म् । न । स्व꣡वृ꣢꣯क्तिभिः । स्व । वृ꣣क्तिभिः । हो꣡ता꣢꣯रम् । त्वा꣣ । वृणीमहे । शीर꣢म् । पा꣣वक꣡शो꣢चिषम् । पा꣣वक꣡ । शो꣣चिषम् । वि꣢ । वः꣣ । म꣡दे꣢꣯ । य꣣ज्ञे꣡षु꣢ । स्ती꣣र्ण꣡ब꣢र्हिषम् । स्ती꣣र्ण꣢ । ब꣣र्हिषम् । वि꣡व꣢꣯क्षसे ॥४२०॥


स्वर रहित मन्त्र

आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे । शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे ॥४२०॥


स्वर रहित पद पाठ

आ । अग्निम् । न । स्ववृक्तिभिः । स्व । वृक्तिभिः । होतारम् । त्वा । वृणीमहे । शीरम् । पावकशोचिषम् । पावक । शोचिषम् । वि । वः । मदे । यज्ञेषु । स्तीर्णबर्हिषम् । स्तीर्ण । बर्हिषम् । विवक्षसे ॥४२०॥

सामवेद - मन्त्र संख्या : 420
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment

भावार्थ -

भा० = हे देव ! ( विवक्षसे ) = आप सबको धारण करने हारे सबसे महान् हो । इसलिये ( स्ववृक्तिभिः ) = उत्तम, दोष रहित निज स्तुतियों से हम लोग ( शीरं ) = सबके भीतर ज्ञान-रस रूप से शयन करने हारे, ( पावक-शोचिषं ) = पवित्र करने वाली दीप्ति से युक्त, ( च:) = हमारे और तुम्हारे ( विमदे ) = विशेष आनन्द लाभ करने के लिये ( यज्ञेषु ) = यज्ञों में ( स्तीर्णबर्हिषम् ) = बर्हिः =धान्य या कुश, आसन या इस देह को फैलाये हुए ( होतारं ) = सबको जीवन योग्य उत्तम पदार्थों के देने हारे या सबको अपने पास बुलाने वाले ( त्वा ) = तुझ ( अग्नि ) = ज्ञानस्वरूप ईश्वर का ( होतारं न ) = अपने यज्ञ के होता के समान ( आवृणीमहे ) = वरण करते हैं ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - विमद: ऐन्द्रः प्रजापत्यो वा वसुकृद् वासुक्रो वा ।  

देवता - अग्निः।

छन्दः - पङ्क्तिः।

स्वरः - पञ्चमः। 

इस भाष्य को एडिट करें
Top