Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 428
ऋषिः - ऋण0त्रसदस्यू देवता - पवमानः सोमः छन्दः - त्रिपदा अनुष्टुप्पिपीलिकामध्या स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
9

प꣢र्यू꣣ षु꣡ प्र ध꣢꣯न्व꣣ वा꣡ज꣢सातये꣣ प꣡रि꣢ वृ꣣त्रा꣡णि꣢ स꣣क्ष꣡णिः꣢ । द्वि꣣ष꣢स्त꣣र꣡ध्या꣢ ऋण꣣या꣡ न꣢ ईरसे ॥४२८॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । उ꣣ । सु꣢ । प्र । ध꣣न्व । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । प꣡रि꣢꣯ । वृ꣣त्रा꣡णि꣢ । स꣣क्ष꣡णिः꣢ । स꣣ । क्ष꣡णिः꣢꣯ । द्वि꣣षः꣢ । त꣣र꣡ध्यै꣢ । ऋ꣣णयाः꣢ । ऋ꣣ण । याः꣢ । नः꣢ । ईरसे ॥४२८॥


स्वर रहित मन्त्र

पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । द्विषस्तरध्या ऋणया न ईरसे ॥४२८॥


स्वर रहित पद पाठ

परि । उ । सु । प्र । धन्व । वाजसातये । वाज । सातये । परि । वृत्राणि । सक्षणिः । स । क्षणिः । द्विषः । तरध्यै । ऋणयाः । ऋण । याः । नः । ईरसे ॥४२८॥

सामवेद - मन्त्र संख्या : 428
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment

भावार्थ -

भा० = हे परमेश्वर ! ( वाजसातये ) = ज्ञान या धन या अन्न के लाभ के लिये ( वृत्राणि ) = सब आवरणकारी विघ्नों को ( सक्षणिः ) = सहनशील होकर आप ( परि प्रधन्व ) = चारों ओर से मार भगाओ । ( ऋणयाः ) = ऋणों के नाश करने हारे आप ( द्विषः ) = अप्रीति से वर्तने वाले  शत्रुओं के ( तरघ्यै  ) = विनाश करने के लिये ( नः ) = हमें ( ईरसे ) प्रेरीत करो ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - त्र्यरुण त्रसदस्यू ।

देवता - पवमानः।

छन्दः - त्रिपदा पंक्ति:।

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top