Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 441
ऋषिः - त्रसदस्युः
देवता - इन्द्रः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
5
शं꣢ प꣣दं꣢ म꣣घ꣡ꣳ र꣢यी꣣षि꣢णे꣣ न꣡ काम꣢꣯मव्र꣢तो꣡ हि꣢नोति꣣ न꣡ स्पृ꣢शद्र꣣यि꣢म् ॥४४१
स्वर सहित पद पाठश꣢म् । प꣣द꣢म् । म꣣घ꣢म् । र꣣यीषि꣡णे꣢ । न । का꣡म꣢꣯म् । अ꣣व्रतः꣢ । अ꣣ । व्रतः꣢ । हि꣣नोति । न꣢ । स्पृ꣣शत् । रयि꣢म् ॥४४१॥
स्वर रहित मन्त्र
शं पदं मघꣳ रयीषिणे न काममव्रतो हिनोति न स्पृशद्रयिम् ॥४४१
स्वर रहित पद पाठ
शम् । पदम् । मघम् । रयीषिणे । न । कामम् । अव्रतः । अ । व्रतः । हिनोति । न । स्पृशत् । रयिम् ॥४४१॥
सामवेद - मन्त्र संख्या : 441
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( शं ) = शान्तिकारक ( पदं ) = स्थान और ज्ञान, ( मघं ) = धन धान्य और ऋतु योगादि का उत्कृष्ट फल पहले ( रयीषिणे ) = सुखसामग्री या ऐश्वर्य को अन्यों के लिये परोपकार में लगा देने वाले के लिये होता है । ( अव्रतः ) = निकम्मा, मूर्ख, तपस्या आदि न करने हारा, अकर्म और निषिद्ध कर्म करने हारा पुरुष ( कामम् ) = यथेष्ट फल को ( न हिनोति ) = नहीं प्राप्त कर पाता, क्योंकि ( रयिम् ) = वह धन धान्य को ( न स्पृशत् ) = छूता भी नहीं अर्थात् दान भी नहीं करता ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - नोपलभ्यते ।
देवता - इन्द्रः।
छन्दः -पङ्क्तिः।
स्वरः - पञ्चमः।
इस भाष्य को एडिट करें