Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 449
ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गोपायना लौपायना वा
देवता - इन्द्रः
छन्दः - द्विपदा गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
7
भ꣢गो꣣ न꣢ चि꣣त्रो꣢ अ꣣ग्नि꣢र्म꣣हो꣢नां꣣ द꣡धा꣢ति꣣ र꣡त्न꣢म् ॥४४९
स्वर सहित पद पाठभ꣣गः꣢꣯ । न । चि꣣त्रः꣢ । अ꣣ग्निः꣢ । म꣣हो꣡ना꣢म् । द꣡धा꣢꣯ति । र꣡त्न꣢꣯म् ॥४४९॥
स्वर रहित मन्त्र
भगो न चित्रो अग्निर्महोनां दधाति रत्नम् ॥४४९
स्वर रहित पद पाठ
भगः । न । चित्रः । अग्निः । महोनाम् । दधाति । रत्नम् ॥४४९॥
सामवेद - मन्त्र संख्या : 449
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( महोनां ) = बड़े २ देवों के बीच में ( अग्निः ) = महान् परमेश्वर ( भगं नः ) = सूर्य के समान ( चित्रः ) = चयन करने योग्य, अद्भुत या पूजा करने योग्य है । वह ( रत्नम् ) = रमणीय शक्ति को ( दधाति ) = धारण करता है ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - बन्धुः।
देवता - इन्द्रः।
छन्दः - पञ्चदशाक्षरा गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें