Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 45
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
4
ए꣣ना꣡ वो꣢ अ꣣ग्निं꣡ नम꣢꣯सो꣣र्जो꣡ नपा꣢꣯त꣣मा꣡ हु꣢वे । प्रि꣣यं꣡ चेति꣢꣯ष्ठमर꣣ति꣡ꣳ स्व꣢ध्व꣣रं꣡ विश्व꣢꣯स्य दू꣣त꣢म꣣मृ꣡त꣢म् ॥४५॥
स्वर सहित पद पाठए꣣ना꣢ । वः꣣ । अग्नि꣢म् । न꣡म꣢꣯सा । ऊ꣣र्जः꣢ । न꣡पा꣢꣯तम् । आ । हु꣣वे । प्रिय꣢म् । चे꣡ति꣢꣯ष्ठम् । अर꣣ति꣢म् । स्व꣣ध्वरम् । सु । अध्वर꣢म् । वि꣡श्व꣢꣯स्य दू꣣त꣢म् । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् ॥४५॥
स्वर रहित मन्त्र
एना वो अग्निं नमसोर्जो नपातमा हुवे । प्रियं चेतिष्ठमरतिꣳ स्वध्वरं विश्वस्य दूतममृतम् ॥४५॥
स्वर रहित पद पाठ
एना । वः । अग्निम् । नमसा । ऊर्जः । नपातम् । आ । हुवे । प्रियम् । चेतिष्ठम् । अरतिम् । स्वध्वरम् । सु । अध्वरम् । विश्वस्य दूतम् । अमृतम् । अ । मृतम् ॥४५॥
सामवेद - मन्त्र संख्या : 45
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे मनुष्यो ! ( एना ) = इस ( नमसा ) = अन्न द्वारा ( ऊर्जः नपातं ) = बल को क्षीण न होने देने वाले ( प्रियम् ) = सबसे उत्तम,प्यारे, ( चेतिष्ठम्१ ) = सबसे अधिक ज्ञानवान् और ज्ञान कराने हारे, ( अरतिं ) = स्वामी, ( स्वध्वरं ) = उत्तम, हिंसा से रहित, जो न मारे, न मरे, नित्य, ( विश्वस्य दूतम् ) = समस्त संसार को ज्ञान का संदेश देने वाले या सब के स्वयं संताप निवारक, उपास्य और (अमृतम् ) = स्वयं नित्य, अविनाशी ( अग्निं ) = प्रकाशस्वरूप परमेश्वर का ( आहुवे ) = स्मरण करता हूँ ।
टिप्पणी -
"१ - ?"
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वसिष्ठो वामदेवो वा ।
छन्दः - बृहती।