Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 452
ऋषिः - भुवन आप्त्यः साधनो वा भौवनः देवता - विश्वेदेवाः छन्दः - द्विपदा पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
5

इ꣣मा꣢꣫ नु कं꣣ भु꣡व꣢ना सीषधे꣣मे꣡न्द्र꣢श्च꣣ वि꣡श्वे꣢ च दे꣣वाः꣢ ॥४५२॥

स्वर सहित पद पाठ

इ꣣मा꣢ । नु । क꣣म् । भु꣡व꣢꣯ना । सी꣣षधेम । इ꣡न्द्रः꣢꣯ । च꣣ । वि꣡श्वे꣢꣯ । च꣣ । देवाः꣢ ॥४५२॥


स्वर रहित मन्त्र

इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥४५२॥


स्वर रहित पद पाठ

इमा । नु । कम् । भुवना । सीषधेम । इन्द्रः । च । विश्वे । च । देवाः ॥४५२॥

सामवेद - मन्त्र संख्या : 452
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment

भावार्थ -

भा० = ( इन्द्रः च ) = आत्मा और ( विश्वे देवा: च ) = सब इन्द्रियरूप देव मिलकर ( इमा भुवना ) = इन समस्त भुवनों, पदार्थों को हम ( सीषधेमकम् ) = प्राप्त करें, वश करें ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - भौवन आप्त्यः। 

देवता - विश्वेदेवाः।

छन्दः - द्विपदा त्रिष्टुप् । 

 स्वरः - धैवत:। 

इस भाष्य को एडिट करें
Top