Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 464
ऋषिः - नकुलः देवता - सविता छन्दः - अत्यष्टिः स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
6

अ꣣भि꣢꣫ त्यं दे꣣व꣡ꣳ स꣢वि꣣ता꣡र꣢मो꣣꣬ण्योः꣢꣯ क꣣वि꣡क्र꣢तु꣣मर्चा꣡मि꣢ स꣣त्य꣡स꣢वꣳ रत्न꣣धा꣢म꣣भि꣢ प्रि꣣यं꣢ म꣣ति꣢म् ऊ꣣र्ध्वा꣢꣫ यस्या꣣म꣢ति꣣र्भा꣡ अदि꣢꣯द्युत꣣त्स꣡वी꣢मनि꣣ हि꣡र꣢ण्यपाणिरमिमीत सु꣣क्र꣡तुः꣢ कृ꣣पा꣡ स्वः꣢ ॥४६४॥

स्वर सहित पद पाठ

अ꣣भि꣢ । त्यम् । दे꣣व꣢म् । स꣣विता꣡र꣢म् । ओ꣣ण्योः꣢꣯ । क꣣वि꣡क्र꣢तुम् । क꣣वि꣢ । क्र꣣तुम् । अ꣡र्चा꣢꣯मि । स꣣त्य꣡स꣢वम् । स꣣त्य꣢ । स꣣वम् । रत्नधा꣢म् । र꣣त्न । धा꣢म् । अ꣣भि꣢ । प्रि꣣य꣢म् । म꣣ति꣢म् । ऊ꣣र्ध्वा꣢ । य꣡स्य꣢꣯ । अ꣣म꣡तिः꣢ । भाः । अ꣡दि꣢꣯द्युतत् । स꣡वी꣢꣯मनि । हि꣡र꣢꣯ण्यपाणिः । हि꣡र꣢꣯ण्य । पा꣣णिः । अमिमीत । सुक्र꣡तुः꣢ । सु꣣ । क्र꣡तुः꣢꣯ । कृ꣣पा꣢ । स्वा३रि꣡ति꣢ ॥४६४॥


स्वर रहित मन्त्र

अभि त्यं देवꣳ सवितारमोण्योः कविक्रतुमर्चामि सत्यसवꣳ रत्नधामभि प्रियं मतिम् ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः ॥४६४॥


स्वर रहित पद पाठ

अभि । त्यम् । देवम् । सवितारम् । ओण्योः । कविक्रतुम् । कवि । क्रतुम् । अर्चामि । सत्यसवम् । सत्य । सवम् । रत्नधाम् । रत्न । धाम् । अभि । प्रियम् । मतिम् । ऊर्ध्वा । यस्य । अमतिः । भाः । अदिद्युतत् । सवीमनि । हिरण्यपाणिः । हिरण्य । पाणिः । अमिमीत । सुक्रतुः । सु । क्रतुः । कृपा । स्वा३रिति ॥४६४॥

सामवेद - मन्त्र संख्या : 464
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment

भावार्थ -

भा० = ( ओण्योः सवितारं ) = द्यौ और पृथिवी के उत्पादक ( कवि ऋतुं ) = क्रान्तदर्शी, एवं ज्ञानसम्पन्न मेधावी, ( सत्य सर्वं  ) = सत्य को प्रकट करने हारे, ( रत्नधाम् ) = रमणीय विभूतियों को धारण करने वाले, ( अभिप्रियं ) = सबके प्रिय, ( मतिं ) = मनन योग्य ( त्यं देवं ) = उस देव की ( अभि-अर्चामि ) = साक्षात् स्तुति करता हूं । ( यस्य ) = जिसकी ( ऊर्ध्वा ) = ऊर्ध्व=ऊपर को जाने वाली या सबसे ऊपर विद्यमान ( भा: ) = सूर्यरूप तेजः कान्ति, ( अमतिः ) = अचिन्त्य, अद्वितीय, ( सवीमनि ) = जगत् के उत्पत्ति कार्य में ( अदिद्युतत् ) = सर्वत्र प्रकाशित होती है । वह ( हिरण्यपाणिः ) = क्रियारूप या गतिरूप हाथों वाला, अथवा तेजोमय किरणों वाला, ( सुक्रतु: ) = उत्तम कारीगर ( कृपा ) = अपने सामर्थ्य से ( स्वः ) = सब प्रकाशमान सूर्य आदि द्यौलोक और परमसुख को ( निः-अमिमीत ) = बनाता और देता है ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - नकुलः।

देवता - सविता।

छन्दः - अतिशक्करी ।

स्वरः - पंचम:। 

इस भाष्य को एडिट करें
Top