Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 484
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
3
प꣡व꣢मानो अजीजनद्दि꣣व꣢श्चि꣣त्रं꣡ न त꣢꣯न्य꣣तु꣢म् । ज्यो꣡ति꣢र्वैश्वान꣣रं꣢ बृ꣣ह꣢त् ॥४८४॥
स्वर सहित पद पाठप꣡व꣢꣯मानः । अ꣣जीजनत् । दिवः꣢ । चि꣣त्र꣢म् । न । त꣣न्यतु꣢म् । ज्यो꣡तिः꣢ । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । बृ꣣ह꣢त् ॥४८४॥
स्वर रहित मन्त्र
पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । ज्योतिर्वैश्वानरं बृहत् ॥४८४॥
स्वर रहित पद पाठ
पवमानः । अजीजनत् । दिवः । चित्रम् । न । तन्यतुम् । ज्योतिः । वैश्वानरम् । वैश्व । नरम् । बृहत् ॥४८४॥
सामवेद - मन्त्र संख्या : 484
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 2;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( पवमानः ) = अन्तःकरण और बुद्धितत्व को विमल करने वाला साधक योगी सूर्य के समान ( दिवः ) = द्यौलोक, मूर्धा के ( चित्रं ) = विचित्र आदर योग्य ( वैश्वानरं ) = सब नरों में व्यापक, ( बृहत् ) = विशाल ( ज्योतिः ) = प्रकाश को ( तन्यतुं न ) = बिजली के समान ( अजीजनत् ) = प्रकट करता है ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - अहमीयु:।
देवता - पवमानः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें