Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 489
ऋषिः - जमदग्निर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
6
आ꣣विश꣢न्क꣣ल꣡श꣢ꣳ सु꣣तो꣢꣫ विश्वा꣣ अ꣡र्ष꣢न्न꣣भि꣡ श्रियः꣢꣯ । इ꣢न्दु꣣रि꣡न्द्रा꣢य धीयते ॥४८९॥
स्वर सहित पद पाठआ꣣विश꣢न् । आ꣣ । विश꣢न् । क꣣ल꣡श꣢म् । सु꣣तः꣢ । वि꣡श्वाः꣢꣯ । अ꣡र्ष꣢꣯न् । अ꣣भि । श्रि꣡यः꣢꣯ । इ꣡न्दुः꣢꣯ । इ꣡न्द्रा꣢꣯य । धी꣣यते ॥४८९॥
स्वर रहित मन्त्र
आविशन्कलशꣳ सुतो विश्वा अर्षन्नभि श्रियः । इन्दुरिन्द्राय धीयते ॥४८९॥
स्वर रहित पद पाठ
आविशन् । आ । विशन् । कलशम् । सुतः । विश्वाः । अर्षन् । अभि । श्रियः । इन्दुः । इन्द्राय । धीयते ॥४८९॥
सामवेद - मन्त्र संख्या : 489
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( सुतः ) = अभिषिक्त राजा जिस प्रकार राष्ट्र में प्रवेश करता है उसी प्रकार विद्वान् ज्ञानी साधक योगी का आत्मा ( कलशं ) = सोलह कलाओं से बने इस औंधे मस्तक या ब्रह्माण्ड में ( आविशन् ) = व्याप्त होता हुआ ( विश्वाः ) = समस्त ( श्रियः ) = उत्तम आश्रयस्थानों, सम्पदाओं, ज्ञाननाड़ियों एवं सब लोकभूमियों में ( अभि अर्षत् ) = व्याप्त होता है । ( इन्दुः ) = वही इन्दु परमैश्वर्यसम्पन्न सिद्धयोगी, ( इन्द्राय ) = उस महान् ऐश्वर्यवान् आत्मा को प्राप्त करने के लिये ( धीयते ) = प्रस्तुत होजाता हैं, उसका ध्यान करता है।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - काश्यपोSसित:।
देवता - पवमानः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें