Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 500
ऋषिः - अवत्सारः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
8
त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति꣣ धा꣡रा꣢ सु꣣त꣡स्यान्ध꣢꣯सः । त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति ॥५००॥
स्वर सहित पद पाठत꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति । धा꣡रा꣢꣯ । सु꣣त꣡स्य꣢ । अ꣡न्ध꣢꣯सः । त꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति ॥५००॥
स्वर रहित मन्त्र
तरत्स मन्दी धावति धारा सुतस्यान्धसः । तरत्स मन्दी धावति ॥५००॥
स्वर रहित पद पाठ
तरत् । सः । मन्दी । धावति । धारा । सुतस्य । अन्धसः । तरत् । सः । मन्दी । धावति ॥५००॥
सामवेद - मन्त्र संख्या : 500
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( सः ) = वह ( मन्दी ) = स्तुति करने हारा, स्वतः तृप्त आत्मा ( तरत् ) = इस देहबन्धन को तर जाता है। वही ( सुतस्य ) = उत्पन्न हुए ( अन्धसः ) = अन्धकार के नाशक ज्ञान और आनन्दरस की ( धारा ) = धारा, या शक्ति द्वारा ( धावति ) = ऊर्ध्वगति को प्राप्त होता है । वही ( तरत् ) = अज्ञान को पार करके ( मन्दी ) = अत्यन्त आनन्दमय होकर ( धावति ) = परम शुद्ध होकर ब्रह्म को प्राप्त होजाता है।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - अवत्सारः।
देवता - पवमानः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें