Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 504
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
7

वृ꣡षा꣢ सोम द्यु꣣मा꣡ꣳ अ꣢सि꣣ वृ꣡षा꣢ देव꣣ वृ꣡ष꣢व्रतः । वृ꣡षा꣣ ध꣡र्मा꣢णि दध्रिषे ॥५०४॥

स्वर सहित पद पाठ

वृ꣡षा꣢꣯ । सो꣣म । द्युमा꣢न् । अ꣣सि । वृ꣡षा꣢꣯ । दे꣣व । वृ꣡ष꣢꣯व्रतः । वृ꣡ष꣢꣯ । व्र꣣तः । वृ꣡षा꣢꣯ । ध꣡र्मा꣢꣯णि । द꣣ध्रिषे ॥५०४॥


स्वर रहित मन्त्र

वृषा सोम द्युमाꣳ असि वृषा देव वृषव्रतः । वृषा धर्माणि दध्रिषे ॥५०४॥


स्वर रहित पद पाठ

वृषा । सोम । द्युमान् । असि । वृषा । देव । वृषव्रतः । वृष । व्रतः । वृषा । धर्माणि । दध्रिषे ॥५०४॥

सामवेद - मन्त्र संख्या : 504
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment

भावार्थ -

भा० = हे ( सोम ) = आत्मन् ! ( वृषा ) = सब काम्य-सुखों के वर्षक आप ( द्युमान् ) = दीप्ति से युक्त ( असि ) = हो ।  हे ( देव ) = सुखों के देनेहारे ! ( वृषा ) = तू सबसे श्रेष्ठ ( वृषव्रतः ) = धर्मानुकूल कार्य करने और सुखों के वर्षाने वाले मेघ के समान ( वृषा ) = स्वतः सर्वसुखों के वर्षक, धर्ममेघ स्वरूप होकर ( धर्माणि ) = सबको धारण करने वाले नियमों को ( दध्रिषे ) = धारण करता, निर्माण करता, स्थापन करता है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - कश्यपो मारीचः।

देवता - पवमानः ।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top