Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 509
ऋषिः - अयास्य आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
4

प्र꣡ न꣢ इन्दो म꣣हे꣡ तु न꣢꣯ ऊ꣣र्मिं꣡ न बिभ्र꣢꣯दर्षसि । अ꣣भि꣢ दे꣣वा꣢ꣳ अ꣣या꣡स्यः꣢ ॥५०९॥

स्वर सहित पद पाठ

प्र꣢ । नः꣣ । इन्दो । महे꣢ । तु । नः꣣ । ऊर्मि꣢म् । न । बि꣡भ्र꣢꣯त् । अ꣣र्षसि । अभि꣢ । दे꣣वा꣢न् । अ꣣या꣡स्यः꣢ ॥५०९॥


स्वर रहित मन्त्र

प्र न इन्दो महे तु न ऊर्मिं न बिभ्रदर्षसि । अभि देवाꣳ अयास्यः ॥५०९॥


स्वर रहित पद पाठ

प्र । नः । इन्दो । महे । तु । नः । ऊर्मिम् । न । बिभ्रत् । अर्षसि । अभि । देवान् । अयास्यः ॥५०९॥

सामवेद - मन्त्र संख्या : 509
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 13
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment

भावार्थ -

भा० = हे ( इन्दो ) = ऐश्वर्यसम्पन्न ! आप ( महे तुने ) = विशाल ज्ञान प्राप्त करने के लिये ( नः ) = हमारे लिये ( ऊर्मिम् न ) = तरङ्ग के समान ( विभ्रद् ) = हर्ष उत्पन्न करते हुए ( अर्षसि ) = प्रकट हो और ( देवान् अभि ) = देवों, विद्वानों ज्ञानयोगियों के प्रति ( अयास्यः ) = 'अयास्य' अर्थात् मुख्य प्राण रूप में प्रकट होते हो । 'अयास्य' का वर्णन बृहदा० उप० में देखो ।
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - अयास्य आङ्गिरसः।

देवता - पवमानः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top