Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 516
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
3
त꣢वा꣣ह꣡ꣳ सो꣢म रारण स꣣ख्य꣡ इ꣢न्दो दि꣣वे꣡दि꣢वे । पु꣣रू꣡णि꣢ बभ्रो꣣ नि꣡ च꣢रन्ति꣣ मा꣡मव꣢꣯ परि꣣धी꣢꣫ꣳरति꣣ ता꣡ꣳ इ꣢हि ॥५१६॥
स्वर सहित पद पाठत꣡व꣢꣯ । अ꣣ह꣢म् । सो꣣म । रारण । सख्ये꣢ । स꣣ । ख्ये꣢ । इ꣣न्दो । दिवे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे । पु꣣रू꣡णि꣢ । ब꣣भ्रो । नि꣢ । च꣣रन्ति । मा꣢म् । अ꣡व꣢꣯ । प꣣रिधी꣢न् । प꣣रि । धी꣢न् । अ꣡ति꣢꣯ । तान् । इ꣣हि ॥५१६॥
स्वर रहित मन्त्र
तवाहꣳ सोम रारण सख्य इन्दो दिवेदिवे । पुरूणि बभ्रो नि चरन्ति मामव परिधीꣳरति ताꣳ इहि ॥५१६॥
स्वर रहित पद पाठ
तव । अहम् । सोम । रारण । सख्ये । स । ख्ये । इन्दो । दिवेदिवे । दिवे । दिवे । पुरूणि । बभ्रो । नि । चरन्ति । माम् । अव । परिधीन् । परि । धीन् । अति । तान् । इहि ॥५१६॥
सामवेद - मन्त्र संख्या : 516
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( सोम ) = परम रस ! ( तव सख्ये ) = तेरी मित्रता में ( अहं ) = मैं ( इन्द्र ) = आत्मा ( रारण ) = निरन्तर रमण करूं । हे ( बभ्रो !) = समस्त प्रजा के भरण पोषण करने हारे ! ( पुरूणि ) = ये इन्द्रियां या प्रजायें ( मां ) = मुझ को ( नि-अव-चरन्ति ) = नीची वृत्तियों में ले दौड़ती हैं। इसलिये ( तान् ) = उन ( परिधीन् ) = चारों ओर से घेरे हुए वैरी रूप इन इन्द्रियों को ( अति इहि ) = पार करले, वश करले उनपर विजय कर जिस से वे विषयरसों में न भागकर भीतरी आनन्द की ओर ही अन्तर्मुख होजाये ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - भरद्वाजः काश्यपो गोतमोऽत्रिर्विश्वामित्रो जमदग्निर्वसिष्ठश्चैते सप्तर्षयः ।
देवता - पवमानः ।
छन्दः - बृहती।
स्वरः - मध्यमः।
इस भाष्य को एडिट करें