Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 531
ऋषिः - उशना काव्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - पावमानं काण्डम्
7
ए꣣ष꣢꣫ स्य ते꣣ म꣡धु꣢माꣳ इन्द्र꣣ सो꣢मो꣣ वृ꣢षा꣣ वृ꣢ष्णः꣣ प꣡रि꣢ प꣣वि꣡त्रे꣢ अक्षाः । स꣣हस्रदाः꣡ श꣢त꣣दा꣡ भू꣢रि꣣दा꣡वा꣢ शश्वत्त꣣मं꣢ ब꣣र्हि꣢꣫रा वा꣣꣬ज्य꣢꣯स्थात् ॥५३१॥
स्वर सहित पद पाठए꣣षः꣢ । स्यः । ते꣣ । म꣡धु꣢꣯मान् । इ꣣न्द्र । सो꣡मः꣢꣯ । वृ꣡षा꣢꣯ । वृ꣡ष्णः꣢꣯ । प꣡रि꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣क्षारि꣡ति꣢ । स꣣हस्रदाः꣢ । स꣣हस्र । दाः꣢ । श꣣तदाः꣢ । श꣣त । दाः꣢ । भू꣣रिदा꣡वा꣢ । भू꣣रि । दा꣡वा꣢꣯ । श꣣श्वत्तम꣢म् । ब꣣र्हिः꣢ । आ । वा꣣जी꣢ । अ꣣स्थात् ॥५३१॥
स्वर रहित मन्त्र
एष स्य ते मधुमाꣳ इन्द्र सोमो वृषा वृष्णः परि पवित्रे अक्षाः । सहस्रदाः शतदा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥५३१॥
स्वर रहित पद पाठ
एषः । स्यः । ते । मधुमान् । इन्द्र । सोमः । वृषा । वृष्णः । परि । पवित्रे । अक्षारिति । सहस्रदाः । सहस्र । दाः । शतदाः । शत । दाः । भूरिदावा । भूरि । दावा । शश्वत्तमम् । बर्हिः । आ । वाजी । अस्थात् ॥५३१॥
सामवेद - मन्त्र संख्या : 531
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( इन्द्र ) = आत्मन् ! ( वृष्णः ) = वर्षणशील ( ते ) = तेरे लिये ( एषः स्यः ) = यह वह ( सोमः ) = आत्मा सोम, आनन्दरूप रस ( वृषा ) = आनन्द का वर्षक ( मधुमान् ) = ब्रह्मज्ञान रूप मधु से युक्त ( पवित्रे ) = पवित्र ज्योतिर्मय रूप में ( परि अक्षा: ) = चारों ओर से स्त्रवित होता है । वह ( सहस्रदाः ) = हज़ारों सुखों का देने वाला, ( शतदा: ) = सैकड़ों शक्तियों का देने वाला, ( भूरि-दावा ) = बहुत आनन्द को देने वाला, ( शश्वत्तमं ) = निरन्तर, स्थायी, नित्य, ( बर्हिः ) = महान् आत्मा में ( वाजी ) = बल, ज्ञान से सम्पन्न होकर ( अस्थात् ) = स्थिति प्राप्त करता है ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - उशना काव्यः।
देवता - पवमानः ।
छन्दः - त्रिष्टुप्।
स्वरः - धैवतः।
इस भाष्य को एडिट करें