Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 533
ऋषिः - प्रतर्दनो दैवोदासिः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
5

प्र꣡ से꣢ना꣣नीः꣢꣫ शूरो꣣ अ꣢ग्रे꣣ र꣡था꣢नां ग꣣व्य꣡न्ने꣢ति꣣ ह꣡र्ष꣢ते अस्य꣣ से꣡ना꣢ । भ꣣द्रा꣢न्कृ꣣ण्व꣡न्नि꣢न्द्रह꣣वा꣡न्त्सखि꣢꣯भ्य꣣ आ꣢꣯ सोमो꣣ व꣡स्त्रा꣢ रभ꣣सा꣡नि꣢ दत्ते ॥५३३॥

स्वर सहित पद पाठ

प्र꣢ । से꣣नानीः꣢ । से꣣ना । नीः꣢ । शू꣡रः꣢꣯ । अ꣢ग्रे꣣ । र꣡था꣢꣯नाम् । ग꣣व्य꣢न् । ए꣣ति । ह꣡र्ष꣢꣯ते । अ꣣स्य । से꣡ना꣢꣯ । भ꣣द्रा꣢न् । कृ꣣ण्व꣢न् । इ꣣न्द्रहवा꣢न् । इ꣣न्द्र । हवा꣢न् । स꣡खि꣢꣯भ्यः । स । खि꣣भ्यः । आ꣢ । सो꣡मः꣢꣯ । व꣡स्त्रा꣢꣯ । र꣣भसा꣡नि꣢ । द꣣त्ते ॥५३३॥


स्वर रहित मन्त्र

प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना । भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥५३३॥


स्वर रहित पद पाठ

प्र । सेनानीः । सेना । नीः । शूरः । अग्रे । रथानाम् । गव्यन् । एति । हर्षते । अस्य । सेना । भद्रान् । कृण्वन् । इन्द्रहवान् । इन्द्र । हवान् । सखिभ्यः । स । खिभ्यः । आ । सोमः । वस्त्रा । रभसानि । दत्ते ॥५३३॥

सामवेद - मन्त्र संख्या : 533
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment

भावार्थ -

भा० = ( सेनानी: ) = सेना का नायक, ( शूरः ) = बलवान्, शूरवीर, सेनापति जिस प्रकार ( रथानां अग्रे ) = रथों, रथारोही सैनिकों के आगे ( गव्यन् ) = पृथिवी के विजय के लिये ( प्र एति ) = आगे २ बढ़ता हैं और ( अस्य सेना ) = इसकी सेना ( हर्षते ) = उत्साह से प्रसन्न होती है, वह ( सोमः ) = वीर राजा ( सखिभ्य: ) = अपन मित्रों के लिये ( भद्रान् ) = अति कल्याणकारी, सुखदायक ( इन्द्र - हवान् ) = ऐश्वर्ययुक्त राजोचित आह्वानों, पुकारों और आज्ञावचनों को ( कृण्वन् ) = करता हुआ ( रभसानि ) = अति वेग वाले ( वस्त्रा ) = ढक देने वाले शत्रु के आक्रमणों को ( आ दत्ते ) = हटा देता है उसी प्रकार ( सेनानी: ) = इन्द्रियगणों का नेता ( रथानाम् अंग्रे ) = रमण योग्य आनन्दप्रद देहो, या आभ्यन्तर रसों के मुख्य पद में स्थिर  होकर ( गव्यन् ) = वाणियों, या इन्द्रियसामर्थ्यो को,या आत्मभूमियों पर वश करता हुआ ( प्रएति ) = आगे बढ़ता है । ( अस्य सेना हर्षते ) = इसके समस्त इन्द्रिय, प्राणगण, या साधक प्रसन्न होते हैं । ( सखिभ्यः ) = मित्र साधकों या प्राणगण को वह ( भद्रान ) = ऐश्वर्ययुक्त ( इन्द्रह-वान ) = आत्मा के नाना ज्ञानसामर्थ्य प्रदान करता हुआ ( रभसानि वस्त्राणि ) = अति वेग से युक्त प्रबल आच्छादक आवरणों  को ( आदत्ते ) = दूर कर देता है । इन्द्रियां तन्मुख होजाती हैं। इन्द्र अर्थात् आत्मा के संस्मरण उस समय मंगलजनक जंचते हैं और तामस आवरण आत्मा के सामने से हटने लगते हैं।
 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - प्रतर्दन:।

देवता - पवमानः।

छन्दः - त्रिष्टुप्।

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top