Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 547
ऋषिः - ययातिर्नाहुषः
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - पावमानं काण्डम्
6
सु꣣ता꣢सो꣣ म꣡धु꣢मत्तमाः꣣ सो꣢मा꣣ इ꣡न्द्रा꣢य म꣣न्दि꣡नः꣢ । प꣣वि꣡त्र꣢वन्तो अक्षरन्दे꣣वा꣡न्ग꣢च्छन्तु वो꣢ म꣡दाः꣢ ॥५४७॥
स्वर सहित पद पाठसु꣣ता꣡सः꣢ । म꣡धु꣢꣯मत्तमाः । सो꣡माः꣢꣯ । इ꣡न्द्रा꣢꣯य । मन्दि꣡नः꣢ । प꣣वि꣡त्र꣢वन्तः । अ꣣क्षरन् । देवा꣢न् । ग꣣च्छन्तु । वः । म꣡दाः꣢꣯ ॥५४७॥
स्वर रहित मन्त्र
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः ॥५४७॥
स्वर रहित पद पाठ
सुतासः । मधुमत्तमाः । सोमाः । इन्द्राय । मन्दिनः । पवित्रवन्तः । अक्षरन् । देवान् । गच्छन्तु । वः । मदाः ॥५४७॥
सामवेद - मन्त्र संख्या : 547
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( मधुमत्तमाः ) = आत्मरसानुभव से युक्त ( मन्दिनः ) = आनन्द और हर्ष के जनक ( सुतासः ) = तैयार किये, प्रकट हुए ( सोमाः ) = परमानन्दरस और विद्वान् जन ( पवित्रवन्तः ) = पवित्रस्वरूप को धारण करने वाले, दीप्तिदशा में वर्तमान ( इन्द्राय ) = आत्मा के लिये ( अक्षरन् ) = क्षरित होते हैं । हे सोमरसो ! ( वः ) = तुम्हारे ( मदाः ) = आनन्द,हर्ष ( देवान् ) = इन्द्रियगण या विद्वान् जनों को ( गच्छन्तु ) = प्राप्त हों जिससे वे अन्तर्मुख हो जायें ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - ययातिर्नाहुषः।
देवता - पवमानः।
छन्दः - अनुष्टुप्।
स्वरः - गान्धारः।
इस भाष्य को एडिट करें