Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 550
ऋषिः - रेभसूनू काश्यपौ देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - पावमानं काण्डम्
7

अ꣣भी꣡ न꣢वन्ते अ꣣द्रु꣡हः꣢ प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म्य꣢म् । व꣣त्सं꣢꣫ न पूर्व꣣ आ꣡यु꣢नि जा꣣त꣡ꣳ रि꣢हन्ति मा꣣त꣡रः꣢ ॥५५०॥

स्वर सहित पद पाठ

अ꣣भि꣢ । न꣣वन्ते । अद्रु꣡हः꣢ । अ꣣ । द्रु꣡हः꣢꣯ । प्रि꣣य꣢म् । इ꣡न्द्र꣢꣯स्य । का꣡म्य꣢꣯म् । व꣣त्स꣢म् । न । पू꣡र्वे꣢꣯ । आ꣡यु꣢꣯नि । जा꣣त꣢म् । रि꣣हन्ति । मात꣡रः꣢ ॥५५०॥


स्वर रहित मन्त्र

अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् । वत्सं न पूर्व आयुनि जातꣳ रिहन्ति मातरः ॥५५०॥


स्वर रहित पद पाठ

अभि । नवन्ते । अद्रुहः । अ । द्रुहः । प्रियम् । इन्द्रस्य । काम्यम् । वत्सम् । न । पूर्वे । आयुनि । जातम् । रिहन्ति । मातरः ॥५५०॥

सामवेद - मन्त्र संख्या : 550
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment

भावार्थ -

भा० = ( मातरः ) = गौएं  , माताएं ( पूर्व आयुनि ) = पूर्व, बाल अवस्था में ( जातं ) = नये उत्पन्न हुए ( वत्सं ) = बच्चे को ( न ) = जिस प्रकार ( रिहन्ति ) = चाटती हैं, स्नेह से चूमती हैं, उसी प्रकार ( अद्रुहः ) = समस्त संसार के प्राणियों के प्रति द्रोह का त्याग करनेहारे, अहिंसा के पालक, साधक ( इन्द्रस्य ) = भीतरी आत्मा के ( काम्यं  ) = अत्यन्त कामना या स्नेह के विषय, जीवनरस के ( अभि नवन्ते ) = निमित्त झुकते हैं, उसकी रक्षा करते हैं, उसको स्नेह करते हैं । योग के प्रथम अंग अहिंसा का निरूपण किया है ।

'अहिंसा,सर्वथा सर्वदा  सर्वभूतानामनभिद्रोहः । इति व्यासभाष्यम् । अहिंसाप्रतिष्ठायां तत्संन्निधौ वैरत्यागः सर्वप्राणिनां भवति । ( यो० सु० ।  व्या० भा० ) सब कालों में सब प्रकार से प्राणियों का द्रोह न करना अहिंसा है। अहिंसा पालन से समस्त प्राणी वैर  त्याग देते है । 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - रेभसूनू: काश्यपौ।

देवता - पवमानः।

छन्दः - अनुष्टुप्।

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top