Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 553
ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - पावमानं काण्डम्
6
प्र꣡ सु꣢न्वा꣣ना꣡यास्यान्ध꣢꣯सो꣣ म꣢र्तो꣣ न꣡ व꣢ष्ट꣣ त꣡द्वचः꣢꣯ । अ꣢प꣣ श्वा꣡न꣢मरा꣣ध꣡स꣢ꣳ ह꣣ता꣢ म꣣खं꣡ न भृग꣢꣯वः ॥५५३॥
स्वर सहित पद पाठप्र꣢ । सु꣣न्वाना꣡य꣢ । अ꣡न्ध꣢꣯सः । म꣡र्तः꣢꣯ । न । व꣣ष्ट । त꣢त् । व꣡चः꣢꣯ । अ꣡प꣢꣯ । श्वा꣡न꣢꣯म् । अ꣣राध꣡स꣢म् । अ꣣ । राध꣡स꣢म् । ह꣣त꣢ । म꣣ख꣢म् । न । भृ꣡ग꣢꣯वः ॥५५३॥
स्वर रहित मन्त्र
प्र सुन्वानायास्यान्धसो मर्तो न वष्ट तद्वचः । अप श्वानमराधसꣳ हता मखं न भृगवः ॥५५३॥
स्वर रहित पद पाठ
प्र । सुन्वानाय । अन्धसः । मर्तः । न । वष्ट । तत् । वचः । अप । श्वानम् । अराधसम् । अ । राधसम् । हत । मखम् । न । भृगवः ॥५५३॥
सामवेद - मन्त्र संख्या : 553
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( अन्धसः ) = अज्ञान अन्धकार के नाश करने वाले परमानन्दस्वरूप सोमरस को ( प्रसुन्वानाय ) = उत्पन्न करने हारे साधक के लिये प्रकट हुई ( तत् वच: ) = उस सोम की अनाहत वाणी को ( मर्त्तः ) = साधारण मरणधर्मा पुरुष जिसको अमृत, सोमरस प्राप्त नहीं हुआ, वह ( न वष्ट ) = नहीं प्राप्त कर सकता। ( भृगवः ) = ज्ञानाग्नि से अज्ञान और पाप को भून डालने वाले ज्ञानी लोग जिस प्रकार ( मखं न ) = कर्मकाण्ड को दूर कर देते हैं। उसी प्रकार ( अराधसं ) = साधना न करने हारे, ( श्वानं ) = कर्मफल के लोभी कुकुर के समान, त्यक्तभोगों को पुनः २ चाहने वाले, वान्ताशी, चित्तको ( अप हत ) = मारो ।
टिप्पणी -
५५३ – 'प्र सुन्वानस्य' 'वृततद्वचः' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - प्रजापतिर्वाश्य:।
देवता - पवमानः।
छन्दः - अनुष्टुप्।
स्वरः - गान्धारः।
इस भाष्य को एडिट करें