Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 556
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - पावमानं काण्डम्
6
ए꣣ष꣢꣫ प्र कोशे꣣ म꣡धु꣢माꣳ अचिक्रद꣣दि꣡न्द्र꣢स्य꣣ व꣢ज्रो꣣ व꣡पु꣢षो꣣ व꣡पु꣢ष्टमः । अ꣣भ्यॄ꣢३त꣡स्य꣢ सु꣣दु꣡घा꣢ घृ꣣त꣡श्चुतो꣢ वा꣣श्रा꣡ अ꣢र्षन्ति꣣ प꣡य꣢सा च धे꣣न꣡वः꣢ ॥५५६॥
स्वर सहित पद पाठए꣣षः꣢ । प्र । को꣡शे꣢꣯ । म꣡धु꣢꣯मान् । अ꣣चिक्रदत् । इ꣡न्द्र꣢꣯स्य । व꣡ज्रः꣢꣯ । व꣡पु꣢꣯षः । व꣡पु꣢꣯ष्टमः । अ꣣भि꣢꣯ । ऋ꣣त꣡स्य꣢ । सु꣣दु꣡घाः꣢ । सु꣣ । दु꣡घाः꣢꣯ । घृ꣣तश्चु꣡तः꣢ । घृ꣣त । श्चु꣡तः꣢꣯ । वा꣣श्राः꣢ । अ꣣र्षन्ति । प꣡य꣢꣯सा । च꣣ । धेन꣡वः꣢ ॥५५६॥
स्वर रहित मन्त्र
एष प्र कोशे मधुमाꣳ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टमः । अभ्यॄ३तस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसा च धेनवः ॥५५६॥
स्वर रहित पद पाठ
एषः । प्र । कोशे । मधुमान् । अचिक्रदत् । इन्द्रस्य । वज्रः । वपुषः । वपुष्टमः । अभि । ऋतस्य । सुदुघाः । सु । दुघाः । घृतश्चुतः । घृत । श्चुतः । वाश्राः । अर्षन्ति । पयसा । च । धेनवः ॥५५६॥
सामवेद - मन्त्र संख्या : 556
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( एषः ) = यह सोम ( इन्द्रस्य ) = आत्मा के ( वज्रः ) = वज्र के समान सब विघ्नों और पापों का नाशक ( वपुषः ) = वीजों को वपन करने हारे से भी अधिक ( वपुष्टमः ) = वीज वपन करने वाला, वीर्यवान् ( कोशे ) = हृदय कोश, आभ्यन्तर मनोमय कोश के बीच में ( मधुमान् ) = ब्रह्मानन्द के मधुर रस से पूर्ण ( प्र अचिक्रदद् ) = उत्कृष्ट रूप से अनाहत नाद उत्पन्न करता है। जिस प्रकार ( वाश्रा: ) = हम्भारव करती हुई ( सुदुधा: ) = उत्तम दूध देने हारी ( धेनवः ) = दूध पिलाने वाली गौएं ( पयसा ) = दूध से ( अर्षन्ति) = धाराएं बहाती हैं उसी प्रकार ये ( घृतश्चुतः ) = कान्ति की धाराएं बहाने वाले ( ऋतस्य ) = ज्ञान के ( सुदुघा: ) = दोहने वाले परमानंदरस ( च ) = भी ( अर्षति ) = हृदय में क्षरित होते हैं, प्रकट होते हैं । 'ऋतम्भरा तत्र प्रज्ञा' । ( पातं० सू० )
टिप्पणी -
५५६–‘वपुषो वपुष्टरः’ ‘अभीमृतस्य' 'पयसव' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - कविर्भार्गवः।
देवता - पवमानः।
छन्दः - जगती।
स्वरः - निषादः।
इस भाष्य को एडिट करें