Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 558
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - पावमानं काण्डम्
6
ध꣣र्ता꣢ दि꣣वः꣡ प꣢वते꣣ कृ꣢त्व्यो꣣ र꣢सो꣣ द꣡क्षो꣢ दे꣣वा꣡ना꣢मनु꣣मा꣢द्यो꣣ नृ꣡भिः꣢ । ह꣡रिः꣢ सृजा꣣नो꣢꣫ अत्यो꣣ न꣡ सत्व꣢꣯भि꣣र्वृ꣢था꣣ पा꣡जा꣢ꣳसि कृणुषे न꣣दी꣢ष्वा ॥५५८॥
स्वर सहित पद पाठध꣣र्ता꣢ । दि꣣वः꣢ । प꣣वते । कृ꣡त्व्यः꣢꣯ । र꣡सः꣢꣯ । द꣡क्षः꣢꣯ । दे꣣वा꣡ना꣢म् । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ । नृ꣡भिः꣢꣯ । ह꣡रिः꣢꣯ । सृ꣣जानः꣢ । अ꣡त्यः꣢꣯ । न । स꣡त्व꣢꣯भिः । वृ꣡था꣢꣯ । पा꣡जाँ꣢꣯सि । कृ꣣णुषे । नदी꣡षु꣢ । आ ॥५५८॥
स्वर रहित मन्त्र
धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः । हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजाꣳसि कृणुषे नदीष्वा ॥५५८॥
स्वर रहित पद पाठ
धर्ता । दिवः । पवते । कृत्व्यः । रसः । दक्षः । देवानाम् । अनुमाद्यः । अनु । माद्यः । नृभिः । हरिः । सृजानः । अत्यः । न । सत्वभिः । वृथा । पाजाँसि । कृणुषे । नदीषु । आ ॥५५८॥
सामवेद - मन्त्र संख्या : 558
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( दिवः) = द्यौलोक के समान देहमें मूर्धाभाग, या प्रकाशरूप सूर्य या ज्ञान का ( धर्त्ता ) = धारण करने वाला ( कृत्व्यः) = योग साधनों द्वारा उत्तम रूप से ज्ञान करने योग्य, ( रसः ) = आनंदरस स्वरूप ( देवानाम् ) = ३३ देवों इन्द्रियों और विद्वानों का ( दक्षः ) = बलदाता, ( नृभिः ) = मनुष्यों द्वारा ( अनुमाद्यः ) = हर्ष प्राप्त करने योग्य, ( अत्यः न ) = गमन करने हारे अश्व या आत्मा के समान ( सत्वभिः ) = अपने सात्विक विभूतियों द्वारा ( नदीषु ) = अपनी अनाहत नाद करने वाली धाराओं में नदियों में जल के समान ( वृथा ) = बिना प्रयत्न के, स्वभावत: ( पाजांसि ) = नाना प्रकार के बल ( कृणुषे ) = प्रकट करता है ।
टिप्पणी -
५५ - 'कृणुते नदीष्वा' इति अ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - कविर्भार्गवः।
देवता - पवमानः।
छन्दः - जगती।
स्वरः - निषादः।
इस भाष्य को एडिट करें