Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 565
ऋषिः - पवित्र आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - पावमानं काण्डम्
9
प꣣वि꣡त्रं꣢ ते꣣ वि꣡त꣢तं ब्रह्मणस्पते प्र꣣भु꣡र्गात्रा꣢꣯णि꣣ प꣡र्ये꣢षि वि꣣श्व꣡तः꣢ । अ꣡त꣢प्ततनू꣣र्न꣢꣫ तदा꣣मो꣡ अ꣢श्नुते शृ꣣ता꣢स꣣ इ꣡द्व꣢꣯हन्तः꣣ सं꣡ तदा꣢꣯शत ॥५६५॥
स्वर सहित पद पाठप꣣वि꣡त्र꣢म् । ते꣣ । वि꣡त꣢꣯तम् । वि । त꣣तम् । ब्रह्मणः । पते । प्रभुः꣢ । प्र꣣ । भुः꣢ । गा꣡त्रा꣢꣯णि । प꣡रि꣢꣯ । ए꣣षि । विश्व꣡तः꣢ । अ꣡त꣢꣯प्ततनूः । अ꣡त꣢꣯प्त । त꣣नूः । न꣢ । तत् । आ꣣मः꣢ । अ꣣श्नुते । शृता꣡सः꣢ । इत् । व꣡ह꣢꣯न्तः । सम् । तत् । आ꣣शत ॥५६५॥
स्वर रहित मन्त्र
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ॥५६५॥
स्वर रहित पद पाठ
पवित्रम् । ते । विततम् । वि । ततम् । ब्रह्मणः । पते । प्रभुः । प्र । भुः । गात्राणि । परि । एषि । विश्वतः । अतप्ततनूः । अतप्त । तनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । वहन्तः । सम् । तत् । आशत ॥५६५॥
सामवेद - मन्त्र संख्या : 565
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( ब्रह्मणस्पते ) = ज्ञानरूप ब्रह्म के स्वामिन् ! प्रभो ! ( ते ) = तेरा ( पवित्रं ) = पवित्र ज्ञान ( विततं ) = बड़ा विस्तृत सर्वत्र व्यापक है । ( प्रभुः ) = प्रकृष्ट सामर्थ्यवान् आप ( विश्वतः ) = सब प्रकार से ( गात्राणि ) = सब देहों में ( परि-एषि ) = व्यापक हो । ( अतप्ततनूः ) = इस शरीर को तपस्याओं, योगसाधनाओं द्वारा तप्त न करने वाला तपहीन ( आमः ) = कच्चा पुरुष ( तद् ) = उस तेरे पवित्र ज्ञानमय स्वरूप को ( न अश्नुते ) = नहीं प्राप्त करता । ( शृ॒तासः ) = तपोमय अग्नि में परिपक्व विद्वान् ( इत् ) = ही ( वहन्तः ) = ज्ञान को स्वयं धारण करने हारे ( तद् ) = उस सुख को ( सम् आशत ) = उत्तम रीति से प्राप्त करते और भोगते हैं।
टिप्पणी -
५६५--'तत्समाशत' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - पवित्र आङ्गिरसः।
देवता - पवमानः।
छन्दः - जगती।
स्वरः - निषादः।
इस भाष्य को एडिट करें