Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 572
ऋषिः - अग्निश्चाक्षुषः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - पावमानं काण्डम्
7
सो꣡मः꣢ पुना꣣न꣢ ऊ꣣र्मि꣢꣫णाव्यं꣣ वा꣢रं꣣ वि꣡ धा꣢वति । अ꣡ग्रे꣢ वा꣣चः꣡ पव꣢꣯मानः꣣ क꣡नि꣢क्रदत् ॥५७२॥
स्वर सहित पद पाठसो꣡मः꣢꣯ । पु꣣नानः꣢ । ऊ꣣र्मि꣡णा꣢ । अ꣡व्य꣢꣯म् । वा꣡र꣢꣯म् । वि । धा꣣वति । अ꣡ग्रे꣢꣯ । वा꣣चः꣢ । प꣡व꣢꣯मानः । क꣡नि꣢꣯क्रदत् ॥५७२॥
स्वर रहित मन्त्र
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति । अग्रे वाचः पवमानः कनिक्रदत् ॥५७२॥
स्वर रहित पद पाठ
सोमः । पुनानः । ऊर्मिणा । अव्यम् । वारम् । वि । धावति । अग्रे । वाचः । पवमानः । कनिक्रदत् ॥५७२॥
सामवेद - मन्त्र संख्या : 572
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( पुनानः सोमः ) = सोम इसके समान स्वच्छ कान्तिमान आनन्दरस या मलादि रहित अन्तःकरण वाला, शमादि गुणों से सम्पन्न सोमनाम योगी जन ( ऊर्मिणा ) = अपनी ऊर्ध्व गति से ( अव्यं वारं ) = अज्ञान के आवरण को ( विधावति ) = पार कर ज्ञाता है । ( पवमानः ) = वह और भी अधिक उज्वल और पवित्र होकर ( वाचः ) = वेदवाणी के ( अग्रे ) = उत्तम, रहस्य भाग में ( कनिक्रदत् ) = गति करता हुआ स्तुतियों में मग्न हो जाता है ।
टिप्पणी -
५७२ – 'अव्यो वारं' इति ऋ०।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - अग्निश्चाक्षुषः।
देवता - इन्द्र:।
छन्दः - उष्णिक्।
स्वरः - ऋषभः।
इस भाष्य को एडिट करें