Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 574
ऋषिः - पर्वतनारदौ काण्वौ देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - पावमानं काण्डम्
7

गो꣡म꣢न्न इन्दो꣣ अ꣡श्व꣢वत्सु꣣तः꣡ सु꣢दक्ष धनिव । शु꣡चिं꣢ च꣣ व꣢र्ण꣣म꣢धि꣣ गो꣡षु꣢ धारय ॥५७४॥

स्वर सहित पद पाठ

गो꣡म꣢꣯त् । नः꣣ । इन्दो । अ꣡श्व꣢꣯वत् । सु꣣तः꣢ । सु꣣दक्ष । सु । दक्ष । धनिव । शु꣡चि꣢꣯म् । च꣣ । व꣡र्ण꣢꣯म् । अ꣡धि꣢꣯ । गो꣡षु꣢꣯ । धा꣣रय ॥५७४॥


स्वर रहित मन्त्र

गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव । शुचिं च वर्णमधि गोषु धारय ॥५७४॥


स्वर रहित पद पाठ

गोमत् । नः । इन्दो । अश्ववत् । सुतः । सुदक्ष । सु । दक्ष । धनिव । शुचिम् । च । वर्णम् । अधि । गोषु । धारय ॥५७४॥

सामवेद - मन्त्र संख्या : 574
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment

भावार्थ -

 भा० = हे इन्दो ! सोम्यगुणयुक्त ! आत्मन् ।  हे सुदक्ष ! उत्तम कर्म के साधक ! ( नः ) = हमें ( गोमत् ) = ज्ञानवाणियों से युक्त ( अश्वमत् ) = सम्पन्न, अधिक सामर्थ्य वाली इन्द्रियों से युक्त धन ( धनिव ) = दो ।  और ( गोषु ) = हमारी बाणियों या इन्द्रियों में ( शुचिं वर्णं च ) = कान्तियुक्त तेजस्वी वर्ण को ( धारय ) = धारण करो ।  

ऋषि | देवता | छन्द | स्वर -

ऋषिः - पर्वतनारदौ काश्यप्यावप्सरसौ वा । 

देवता - इन्द्र:।

छन्दः - उष्णिक्।

स्वरः - ऋषभः। 

इस भाष्य को एडिट करें
Top