Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 584
ऋषिः - ऊरुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - ककुप्
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
3
ए꣣ष꣡ स्य धार꣢꣯या सु꣣तो꣢ऽव्या꣣ वा꣡रे꣢भिः पवते म꣣दि꣡न्त꣢मः । क्री꣡ड꣢न्नू꣣र्मि꣢र꣣पा꣡मि꣢व ॥५८४॥
स्वर सहित पद पाठए꣣षः । स्यः । धा꣡र꣢꣯या । सु꣣तः꣢ । अ꣡व्याः꣢꣯ । वा꣡रे꣢꣯भिः । प꣣वते । मदि꣡न्त꣢मः । क्रीड꣢न् । ऊ꣣र्मिः꣢ । अ꣣पा꣢म् । इ꣣व ॥५८४॥
स्वर रहित मन्त्र
एष स्य धारया सुतोऽव्या वारेभिः पवते मदिन्तमः । क्रीडन्नूर्मिरपामिव ॥५८४॥
स्वर रहित पद पाठ
एषः । स्यः । धारया । सुतः । अव्याः । वारेभिः । पवते । मदिन्तमः । क्रीडन् । ऊर्मिः । अपाम् । इव ॥५८४॥
सामवेद - मन्त्र संख्या : 584
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( सुतः ) = निष्पन्न अभिव्यक्त आनन्दरस ( अव्याः वारेभिः ) = चितिशक्ति के आवरणों से पार होकर ( मदिन्तमः ) = अति अधिक आनन्द से समृद्ध ( अपां ) = जलों के ( ऊर्मिः इव ) = प्रवाह या तरंग के समान ज्ञानों, कर्मों का तरंग ( धारया ) = अपनी निरन्तर धारा या धारक शक्ति से ( क्रीडन् ) = संसार में कीड़ा सी करता हुआ, लीला करता हुआ ( स्य: एष ) = जिसको ढूंढते हैं वह यह ( पवते ) = हृदय देश में प्रकाशित होता है ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - ऊरुराङ्गिरसः।
देवता - पवमानः ।
छन्दः -प्रगाथ:।
स्वरः - मध्यमः
इस भाष्य को एडिट करें