Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 596
ऋषिः - पवित्र आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - आरण्यं काण्डम्
5
अ꣡रू꣢रुचदु꣣ष꣢सः꣢ पृ꣡श्नि꣢रग्रि꣣य꣢ उ꣣क्षा꣡ मि꣢मेति꣣ भु꣡व꣢नेषु वाज꣣युः꣢ । मा꣣यावि꣡नो꣢ ममिरे अस्य मा꣣य꣡या꣢ नृ꣣च꣡क्ष꣢सः पि꣣त꣢रो꣣ ग꣢र्भ꣣मा꣡द꣢धुः ॥५९६॥
स्वर सहित पद पाठअ꣡रू꣢꣯रुचत् । उ꣣ष꣡सः꣢ । पृ꣡श्निः꣢꣯ । अ꣣ग्रियः꣢ । उ꣣क्षा꣢ । मि꣣मेति । भु꣡व꣢꣯नेषु । वा꣣जयुः꣢ । मा꣣यावि꣡नः꣢ । म꣣मिरे । अस्य । माय꣡या꣢ । नृ꣣च꣡क्ष꣢सः । नृ꣣ । च꣡क्ष꣢꣯सः । पि꣣त꣡रः꣢ । ग꣡र्भ꣢꣯म् । आ । द꣣धुः ॥५९६॥
स्वर रहित मन्त्र
अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः । मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमादधुः ॥५९६॥
स्वर रहित पद पाठ
अरूरुचत् । उषसः । पृश्निः । अग्रियः । उक्षा । मिमेति । भुवनेषु । वाजयुः । मायाविनः । ममिरे । अस्य । मायया । नृचक्षसः । नृ । चक्षसः । पितरः । गर्भम् । आ । दधुः ॥५९६॥
सामवेद - मन्त्र संख्या : 596
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( उषस: ) = साधक की साधना के अवसर पर त्रिपुटी में प्रकट होने वाली कान्ति का ( पृश्नि: ) = आदित्य ही ( अग्रियः उक्षा ) = सब से प्रथम सुखों का सेचन करने हारा, ( भुवनेषु ) = समस्त प्राणों और प्राण कोशों में ( वाजयुः ) = बल की कामना करने हारा आनन्दघन आत्मा, ( अरूरुचद् ) = प्रकाशित होता है । ( मायाविनः ) = चित्ति शक्ति या प्रज्ञा, प्रेरणा या ज्ञान से सम्पन्न देवरूप इन्द्रियां या अग्नि आदि पांचों भूत ( अस्य मायया ) = इसकी ही माया, प्रकृति, या ज्ञान शक्ति से सम्पन्न होकर ( नृचक्षसः ) = मनुष्यों के द्रष्टा ( पितर: ) = सबके पालन करने हारे ( ममिरे ) = पदार्थों का ज्ञान करते हैं, या सृष्टि के पदार्थों की रचना करते हैं और ( गर्भम् ) = हिरण्य गर्भस्वरूप विराट्रूप को ( आदधुः ) = धारण करते हैं।
आत्मा परमात्मा दोनों पक्षों में स्पष्ट है । अध्यात्म में -( पितर:) = प्राणगण ।
टिप्पणी -
५९६ – उक्षा मिभेति भुवनानि इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - पवित्र:।
देवता - पवमानः।
छन्दः - जगती।
स्वरः - निषादः।
इस भाष्य को एडिट करें