Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 6
ऋषिः - सुदीतिपुरुमीढावाङ्गिरसौ तयोर्वान्यतरः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
4

त्वं꣡ नो꣢ अग्ने꣣ म꣡हो꣢भिः पा꣣हि꣡ विश्व꣢꣯स्या꣣ अ꣡रा꣢तेः । उ꣣त꣢ द्वि꣣षो꣡ मर्त्य꣢꣯स्य ॥६॥

स्वर सहित पद पाठ

त्व꣢म् । नः꣢ । अग्ने । म꣡हो꣢꣯भिः । पा꣣हि꣢ । वि꣡श्व꣢꣯स्य । अ꣡रा꣢꣯तेः । अ । रा꣣तेः । उत꣢ । द्वि꣣षः꣢ । म꣡र्त्य꣢꣯स्य ॥६॥


स्वर रहित मन्त्र

त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः । उत द्विषो मर्त्यस्य ॥६॥


स्वर रहित पद पाठ

त्वम् । नः । अग्ने । महोभिः । पाहि । विश्वस्य । अरातेः । अ । रातेः । उत । द्विषः । मर्त्यस्य ॥६॥

सामवेद - मन्त्र संख्या : 6
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 1;
Acknowledgment

भावार्थ -

भा० = हे अग्ने  ! प्रकाशस्वरूप ! ( त्वं ) =  तू ( नः ) = हमें ( विश्वस्याः ) = समस्त प्रकार के ( अराते: ) = सुख न देने वाले मनुष्य से ( महोभिः ) = उत्तम सुखसाधनों, धनों द्वारा ( पाहि ) = पालन कर, बचा । ( उत ) = और ( द्विषःमर्त्यस्य  ) = द्वेष करने वाले मनुष्य से भी ( पाहि ) = बचा । 
कंजूस स्वामी जो भृत्यों और प्रजाओं का भाग उनको न दे और द्वेषी जो क्रोध या वैर से दूसरे को दण्ड दे, उन दोनों से रक्षा की प्रार्थना है । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - सुदीतिपुरुमीढौ
छन्दः - गायत्री

इस भाष्य को एडिट करें
Top