Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 613
ऋषिः - विश्वामित्रो गाथिनः देवता - आत्मा अग्निर्वा छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
6

अ꣣ग्नि꣡र꣢स्मि꣣ ज꣡न्म꣢ना जा꣣त꣡वे꣢दा घृ꣣तं꣢ मे꣣ च꣡क्षु꣢र꣣मृ꣡तं꣢ म आ꣣स꣢न् । त्रि꣣धा꣡तु꣢र꣣र्को꣡ रज꣢꣯सो वि꣣मा꣡नोऽज꣢꣯स्रं꣣ ज्यो꣡ति꣢र्ह꣣वि꣡र꣢स्मि꣣ स꣡र्व꣢म् ॥६१३॥

स्वर सहित पद पाठ

अ꣣ग्निः꣢ । अ꣣स्मि । ज꣡न्म꣢꣯ना । जा꣣त꣡वे꣢दाः । जा꣣त꣢ । वे꣣दाः । घृत꣢म् । मे꣣ । च꣡क्षुः꣢꣯ । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । मे꣣ । आस꣢न् । त्रि꣣धा꣡तुः꣢ । त्रि꣣ । धा꣡तुः꣢꣯ । अ꣣र्कः꣢ । र꣡ज꣢꣯सः । वि꣣मा꣡नः꣢ । वि꣣ । मा꣡नः꣢꣯ । अ꣡ज꣢꣯स्रम् । अ । ज꣣स्रम् । ज्यो꣡तिः꣢꣯ । ह꣣विः꣢ । अ꣣स्मि । स꣡र्व꣢꣯म् ॥६१३॥


स्वर रहित मन्त्र

अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् । त्रिधातुरर्को रजसो विमानोऽजस्रं ज्योतिर्हविरस्मि सर्वम् ॥६१३॥


स्वर रहित पद पाठ

अग्निः । अस्मि । जन्मना । जातवेदाः । जात । वेदाः । घृतम् । मे । चक्षुः । अमृतम् । अ । मृतम् । मे । आसन् । त्रिधातुः । त्रि । धातुः । अर्कः । रजसः । विमानः । वि । मानः । अजस्रम् । अ । जस्रम् । ज्योतिः । हविः । अस्मि । सर्वम् ॥६१३॥

सामवेद - मन्त्र संख्या : 613
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = मैं ( अग्निः ) = ज्ञानवान् परमेश्वर ( जन्मना ) = श्रवण, मनन, निदिध्यासन की अपेक्षा विना किये ही, स्वभावतः ( जातवेदाः ) = समस्त पदार्थों का जानने वाला ( अस्मि ) = हूं । ( मे ) = मेरा ( चक्षुः ) = सबको देखने और दिखाने वाला साधन ( घृतं ) = अतिदीप्तिमान् है । ( मे आसन् ) = मेरे मुख्य स्थान या मुख अर्थात् स्वरूप में ( अमृतम् ) = कभी नाश न होने वाला अमृत मोक्ष है । और मैं ( त्रिधातुः ) = समस्त पदार्थों को तीन बलों से धारण करने वाला ( अर्क:) = तेजःस्वरूप सूर्य, ( रजसः ) = समस्त लोकों को ( विमानः ) = निर्माण करता हुआ ( अजस्रं ) = कभी नाश न होने वाला, अविनाशी, सदा वर्तमान, ( ज्योतिः ) = प्रकाशस्वरूप और ( सर्वं ) = सर्वव्यापक ( हविः ) = हवि=भोग्य पदार्थों का दाता भी मैं ही ( अस्मि ) = हूं । 
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - विश्वामित्र:।

देवता - सर्व आत्मा।

छन्दः - त्रिष्टुप्।

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top