Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 617
ऋषिः - नारायणः
देवता - पुरुषः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आरण्यं काण्डम्
5
स꣣ह꣡स्र꣢शीर्षाः꣣ पु꣡रु꣢षः सहस्रा꣣क्षः꣢ स꣣ह꣡स्र꣢पात् । स꣢꣯ भूमि꣢꣯ꣳ स꣣र्व꣡तो꣢ वृ꣣त्वा꣡त्य꣢तिष्ठद्द꣣शाङ्गुल꣢म् ॥६१७॥
स्वर सहित पद पाठस꣣ह꣡स्र꣢शीर्षाः । स꣣ह꣡स्र꣢ । शी꣣र्षाः । पु꣡रु꣢꣯षः । स꣣हस्राक्षः꣢ । स꣣हस्र । अक्षः꣢ । स꣣ह꣡स्र꣢पात् । स꣣ह꣡स्र꣢ । पा꣣त् । सः꣢ । भू꣡मि꣢꣯म् । स꣣र्व꣡तः꣢ । वृ꣣त्वा꣢ । अ꣡ति꣢꣯ । अ꣣तिष्ठत् । दशाङ्गुल꣢म् । द꣣श । अङ्गुल꣢म् ॥६१७॥
स्वर रहित मन्त्र
सहस्रशीर्षाः पुरुषः सहस्राक्षः सहस्रपात् । स भूमिꣳ सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥६१७॥
स्वर रहित पद पाठ
सहस्रशीर्षाः । सहस्र । शीर्षाः । पुरुषः । सहस्राक्षः । सहस्र । अक्षः । सहस्रपात् । सहस्र । पात् । सः । भूमिम् । सर्वतः । वृत्वा । अति । अतिष्ठत् । दशाङ्गुलम् । दश । अङ्गुलम् ॥६१७॥
सामवेद - मन्त्र संख्या : 617
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( सहस्रशीर्षा: ) = सहस्रों शिरों वाला, ( सहस्राक्ष: ) = हज़ारों आखों वाला, ( सहस्रपात् ) = हज़ारों पगों वाला, ( पुरुषः ) = पुरुष, ईश्वर विराट् ( सः ) = वह ( भूमिम् ) = ब्रह्माण्ड नामक भुवन को ( वृत्वा ) = घेरकर, व्याप्त होकर और भी ( दशाङ्गुलम् ) = दश अंगुल अर्थात् दशों दिशाओं से भी ( अति अतिष्ठत् ) = परे तक विराजमान है।
१० अङ्गुल - परमात्मा के दशों दिशा में फैलने वाली व्यापक शक्तियां हैं। आत्मपक्ष में भूमि - नाभि, दश अगुल दश इन्द्रिय । सर्वव्यापक सर्वान्तर्यामी और सब का नियामक होने से समस्त प्राणियों के लक्षों शिर, आंखों और पैरों को लक्ष्य करके ईश्वर को सहस्रशीर्षा आदि विशेषणों से गौण रूप से दर्शाया है। अथवा ब्रह्माण्डगत नाना द्यौलोक उस के शिर प्रकाशमान नाना सूर्य उसकी चक्षुएं और नाना वास योग्य भूमियां उसके चरण हैं।
टिप्पणी -
६१७ – ‘स भूमिं विश्वता धृत्वा' इति ऋ० । 'सर्वतः स्पृत्व' इति पाठभेदः यजुः • । 'सहस्रशीर्षा' इति यजुः० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - नारायणः।
देवता - पुरुषः।
छन्दः - अनुष्टुप्।
इस भाष्य को एडिट करें