Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 626
ऋषिः - वामदेवो गौतमः
देवता - गावः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
6
स꣣ह꣡र्ष꣢भाः स꣣ह꣡व꣢त्सा उ꣣दे꣢त꣣ वि꣡श्वा꣢ रू꣣पा꣢णि꣣ बि꣡भ्र꣢तीर्द्व्यूध्नीः । उ꣣रुः꣢ पृ꣣थु꣢र꣣यं꣡ वो꣢ अस्तु लो꣣क꣢ इ꣣मा꣡ आपः꣢꣯ सुप्रपा꣣णा꣢ इ꣣ह꣡ स्त ॥६२६
स्वर सहित पद पाठस꣣ह꣡र्ष꣢भाः । स꣣ह꣢ । ऋ꣣षभाः । सह꣡व꣢त्साः । स꣣ह꣢ । व꣣त्साः । उदे꣡त꣢ । उ꣣त् । ए꣡त꣢꣯ । वि꣡श्वा꣢꣯ । रू꣣पा꣡णि꣢ । बि꣡भ्र꣢꣯तीः । द्व्यू꣣ध्नीः । द्वि । ऊध्नीः । उरुः꣢ । पृ꣣थुः꣢ । अ꣣य꣢म् । वः꣣ । अस्तु । लोकः꣢ । इ꣣माः꣢ । आ꣡पः꣢꣯ । सु꣣प्रपाणाः꣢ । सु꣣ । प्रपाणाः꣢ । इ꣣ह꣢ । स्त꣣ ॥६२६॥
स्वर रहित मन्त्र
सहर्षभाः सहवत्सा उदेत विश्वा रूपाणि बिभ्रतीर्द्व्यूध्नीः । उरुः पृथुरयं वो अस्तु लोक इमा आपः सुप्रपाणा इह स्त ॥६२६
स्वर रहित पद पाठ
सहर्षभाः । सह । ऋषभाः । सहवत्साः । सह । वत्साः । उदेत । उत् । एत । विश्वा । रूपाणि । बिभ्रतीः । द्व्यूध्नीः । द्वि । ऊध्नीः । उरुः । पृथुः । अयम् । वः । अस्तु । लोकः । इमाः । आपः । सुप्रपाणाः । सु । प्रपाणाः । इह । स्त ॥६२६॥
सामवेद - मन्त्र संख्या : 626
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे गौओ ! आप ( सहर्षभाः ) = सांडों के साथ और ( सहवत्साः ) = बछड़ों के साथ ( द्व्यूघ्नी: ) = दोहरे स्तनमण्डल को वहन करती हुई ( विश्वा ) = नाना प्रकार के ( रूपाणि ) = रूप ( विभ्रती: ) = धारण करती हुई ( उत् ऐत ) = उन्नति को प्राप्त होओ । ( अयं लोकः ) = यह लोक ( वः ) = तुम्हारे लिये ( उरुः पृथुः ) = खूब बड़ा विशाल ( अस्तु ) = रहे । ( इमाः) = ये ( आपः ) = जल ( सु-प्र-पावा: ) = उत्तम पान करने वाले स्थानों से सज्जित रहे । ( इह स्त ) = तुम यहां रहो । रश्मियों के पक्ष में ऋषभ, सूर्य, वत्स, ग्रहादि और रस धारण करने हारे दो ऊधस् मेघ और पर्वत हैं । इन्द्रियों के पक्ष मेंऋषभ आत्मा, परमात्मा । वत्स - मन, दो ऊधस् ज्ञान और कर्म, आपःप्रज्ञान और लोक ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वामदेव:।
देवता - गौ ।
स्वरः - धैवतः।
इस भाष्य को एडिट करें