Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 63
ऋषिः - श्यावाश्वो वामदेवो वा
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आग्नेयं काण्डम्
4
आ꣡ जु꣢होता ह꣣वि꣡षा꣢ मर्जय꣣ध्वं नि꣡ होता꣢꣯रं गृ꣣ह꣡प꣢तिं दधिध्वम् । इ꣣ड꣢स्प꣣दे꣡ नम꣢꣯सा रा꣣त꣡ह꣢व्यꣳ सप꣣र्य꣡ता꣢ यज꣣तं꣢ प꣣꣬स्त्या꣢꣯नाम् ॥६३
स्वर सहित पद पाठआ꣢ । जु꣣होत । हवि꣡षा꣢ । म꣣र्जयध्वम् । नि꣢ । हो꣡ता꣢꣯रम् । गृ꣣ह꣡प꣢तिम् । गृ꣣ह꣢ । प꣣तिम् । दधिध्वम् । इडः꣢ । प꣣दे꣢ । न꣡म꣢꣯सा । रा꣣त꣡ह꣢व्यम् । रा꣣त । ह꣣व्यम् । सपर्य꣡त꣢ । य꣣जत꣢म् । प꣣स्त्या꣢꣯नाम् ॥६३॥
स्वर रहित मन्त्र
आ जुहोता हविषा मर्जयध्वं नि होतारं गृहपतिं दधिध्वम् । इडस्पदे नमसा रातहव्यꣳ सपर्यता यजतं पस्त्यानाम् ॥६३
स्वर रहित पद पाठ
आ । जुहोत । हविषा । मर्जयध्वम् । नि । होतारम् । गृहपतिम् । गृह । पतिम् । दधिध्वम् । इडः । पदे । नमसा । रातहव्यम् । रात । हव्यम् । सपर्यत । यजतम् । पस्त्यानाम् ॥६३॥
सामवेद - मन्त्र संख्या : 63
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे पुरुषो ! ( हविषा ) = स्तुति और अनादि द्वारा ( आजुहोत ) = आदरपूर्वक आहुतियें दान करो और ( मर्जयध्वं ) = सत्कार करो और सुखी करो । ( होतारं ) = सब प्रकार के भोग्य अन्न आदि देने वाले उस होता स्वरूप ( गृहपतिं ) = गृह स्वामी के समान प्रभु को ( नि दधिध्वम् ) = अच्छी प्रकार सेवा शुश्रूषा और धारणा ध्यान द्वारा स्मरण करो। ( इड: ) = इला- पृथिवी यज्ञवेदी और अन्नादि के ( पदे ) = स्थान पर या अवसर पर और ( पस्त्यानाम् ) = घरों के बीच में ( रातहव्यं ) = हवि चरु आदि पुष्टिकारक पदार्थ और आनन्द के दायक स्वामी की ( नमसा ) = नमस्कार और उपहार द्रव्यों द्वारा ( सपर्यत ) = पूजा सत्कार करो ।
टिप्पणी -
६३ - १. पस्त्यानि गृहाणि । नि० ३।४। तेषु ये निवसन्ति ते पस्त्याः । मा० वि० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - श्यावाश्वोवामदेवोवा ।
छन्दः - त्रिष्टुभ ।
इस भाष्य को एडिट करें